Book Title: Samacharishatakama
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 328
________________ सामाचारीशतकम्। ॥१६॥ "बालस्त्रीमन्दमूर्खाणां, नृणां चारित्रकाशिणाम् । अनुग्रहार्थ तत्त्वज्ञः, सिद्धान्तः प्राकृतः कृतः ॥१॥" श्रावकइत्याधुक्तिभिः स्त्रीणां संस्कृतेऽनधिकारित्वसूचनात्, नाटकादिष्वपि प्रायः स्यालापानां प्राकृतादिभाषयैव दर्शनात् तिक्रमण साध्व्यः श्राविकाश्च नमोऽहत्सिद्धेत्यादि सूत्रं न पठन्ति, नमोऽस्तु वर्धमानेत्यादिस्थाने 'संसारदावानले' त्यादिरूपं स्तुतित्रयं विधिरच पठन्ति, यश्च श्रीगुरुकथनावसरे प्रतिस्तुतिप्रान्ते नमो खमासमणाणमिति गुरुनमस्कारः साधुसाध्व्यादिभिर्मण्यते । तत्8 धिकारः नृपाद्या लाल्येषु प्रतिवार्ता प्रान्तं जीवेत्यादि भणनवत् श्रीगुरुवचःप्रतीच्छादिरूपं संभाव्यते, इदं नमो खमासमणाणमिति पदं विधिप्रपा-तरुणप्रभवालावबोधादौ नाऽस्ति, परं हेतुगर्भेऽस्ति, तथेदं श्रीवर्धमानस्वामिनस्तीर्थ तस्याऽऽज्ञया चेदं प्रतिक्रमणादिकरणं निर्विघ्नं च तत्संपूर्णीभवने हर्षेण मङ्गलार्थ च श्रीवर्धमानस्तुतिपाठोऽयं कृतज्ञानां व्यवहारो यत्स्वसमीहित-18 शुभकार्यनिर्विघ्नभवने श्रीगुरुदेवबहुमाननादिवर्धमानस्वरेण स्तुतित्रयपाठश्च हर्षातिरेकादयं च न्यायो लोकेऽपि दृश्यते, यथा राज्ञः शत्रुजयादौ विवाहादौ वा हर्षेण विचित्रवादित्रवादनोच्चैःस्वरगीतगाननृपपूजनादिः, स्तुतित्रयपाठानन्तरं शक्रस्तवपाठः, ततो गुर्वाज्ञया एकः श्राद्धो यतिर्वा इच्छाकारेण संदिसह भगवन् स्तोत्रभ[ ? इति क्षमाश्रमणदानपूर्वकमधु-18 रस्वरेण सद्भूतगुणगर्भितश्लोकाचैकादशकादारभ्य अष्टोत्तरशतं यावत् श्रीवीतरागस्य बृहत्स्तवनं पठति, अन्ये तु जानुभ्यां स्थित्वा सावधानमनसः कृताञ्जलिपुटाः शृण्वन्ति । ततः संपूर्णस्तोत्रकथनानन्तरं चतुर्भिः क्षमाश्रमणैः श्रीगुवादीन् वन्दते इति श्रीहेतुगर्भवचनप्रामाण्यात् , क्षमाश्रमणचतुष्टयं दत्ते श्रीतरुणप्रभसूरिबालावबोधानुक्रमेण स चाऽयं प्रथम०क्ष० श्रीआचार्यमिश्र १द्वितीयक्षमाश्रमण. श्रीउपाध्यायमिश्र २ तृतीयक्षमाश्रमण सर्वसाधु ३ चतुर्थक्षमाश्रमण Jain Education Totem 320es Personal use Only W w.jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398