________________
सामाचारीशतकम्।
॥१६॥
"बालस्त्रीमन्दमूर्खाणां, नृणां चारित्रकाशिणाम् । अनुग्रहार्थ तत्त्वज्ञः, सिद्धान्तः प्राकृतः कृतः ॥१॥"
श्रावकइत्याधुक्तिभिः स्त्रीणां संस्कृतेऽनधिकारित्वसूचनात्, नाटकादिष्वपि प्रायः स्यालापानां प्राकृतादिभाषयैव दर्शनात्
तिक्रमण साध्व्यः श्राविकाश्च नमोऽहत्सिद्धेत्यादि सूत्रं न पठन्ति, नमोऽस्तु वर्धमानेत्यादिस्थाने 'संसारदावानले' त्यादिरूपं स्तुतित्रयं
विधिरच पठन्ति, यश्च श्रीगुरुकथनावसरे प्रतिस्तुतिप्रान्ते नमो खमासमणाणमिति गुरुनमस्कारः साधुसाध्व्यादिभिर्मण्यते । तत्8
धिकारः नृपाद्या लाल्येषु प्रतिवार्ता प्रान्तं जीवेत्यादि भणनवत् श्रीगुरुवचःप्रतीच्छादिरूपं संभाव्यते, इदं नमो खमासमणाणमिति पदं विधिप्रपा-तरुणप्रभवालावबोधादौ नाऽस्ति, परं हेतुगर्भेऽस्ति, तथेदं श्रीवर्धमानस्वामिनस्तीर्थ तस्याऽऽज्ञया चेदं प्रतिक्रमणादिकरणं निर्विघ्नं च तत्संपूर्णीभवने हर्षेण मङ्गलार्थ च श्रीवर्धमानस्तुतिपाठोऽयं कृतज्ञानां व्यवहारो यत्स्वसमीहित-18 शुभकार्यनिर्विघ्नभवने श्रीगुरुदेवबहुमाननादिवर्धमानस्वरेण स्तुतित्रयपाठश्च हर्षातिरेकादयं च न्यायो लोकेऽपि दृश्यते, यथा राज्ञः शत्रुजयादौ विवाहादौ वा हर्षेण विचित्रवादित्रवादनोच्चैःस्वरगीतगाननृपपूजनादिः, स्तुतित्रयपाठानन्तरं शक्रस्तवपाठः, ततो गुर्वाज्ञया एकः श्राद्धो यतिर्वा इच्छाकारेण संदिसह भगवन् स्तोत्रभ[ ? इति क्षमाश्रमणदानपूर्वकमधु-18 रस्वरेण सद्भूतगुणगर्भितश्लोकाचैकादशकादारभ्य अष्टोत्तरशतं यावत् श्रीवीतरागस्य बृहत्स्तवनं पठति, अन्ये तु जानुभ्यां स्थित्वा सावधानमनसः कृताञ्जलिपुटाः शृण्वन्ति । ततः संपूर्णस्तोत्रकथनानन्तरं चतुर्भिः क्षमाश्रमणैः श्रीगुवादीन् वन्दते इति श्रीहेतुगर्भवचनप्रामाण्यात् , क्षमाश्रमणचतुष्टयं दत्ते श्रीतरुणप्रभसूरिबालावबोधानुक्रमेण स चाऽयं प्रथम०क्ष० श्रीआचार्यमिश्र १द्वितीयक्षमाश्रमण. श्रीउपाध्यायमिश्र २ तृतीयक्षमाश्रमण सर्वसाधु ३ चतुर्थक्षमाश्रमण
Jain Education Totem
320es Personal use Only
W
w.jainelibrary.org