SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ सामाचा- रीशत- कम्। ॥१४८॥ AKUSHUSEOSASTUSSUUSSA स्तोकामपि मंडली लंघते तदा किं तद्दोषनिवारणकर्तव्यं ? अत्रोच्यते-अत्रार्थे विधिप्रपायां श्रीजिनप्रभसूरिवाक्यं प्रमाणं, पंचप्रतिक्र० तथाहि तत्पाठः-"जया य मज्जारिआ छिंदइ तया जा-सा कालीकब्बडी। अक्खहिकक्कडियारि मंडलमांहि संचरी हय क्षुत्करणे पडिहय मजारित्ति ॥१॥ चउत्थपयं वारतिगं भणिआ खुद्दोपदवउहडावणत्थं काउस्सग्गो कायबो, सिरिसंतिनाह नमो- तद्दोषनिवाकारो घोसेअबो इति प्रतिक्रमणविधिः?” छुटकपत्रे तु वार्तिकरूपेऽयमनुक्रमः । देवसिकादिप्रतिक्रमणपश्चकेऽपि यदि रणाधिपमाजोरीमंडली स्तोकामपिलंघते तदा अपशकुनादिकायोत्सर्गत्रयं पूर्ववत्प्रतिक्रमणकरणानन्तरं क्रियते,ततो “जा सा कालीति" क्ष्यादिपंचगाथा वारत्रयं पठ्यते, वामपादेन वारत्रयं भूमिराहन्यते च ॥७७॥ प्रतिमा॥इति मार्जारीमंडलीप्रवेशनदोषनिवारणविधिरधिकारः॥ ७७ ॥ जारीदोषननु-सामायिकग्रहणक्रियायां श्राद्धानां कति क्षमाश्रमणानि ? उच्यते-तत्रार्थे श्रीविधिप्रपापाठःप्रमाणं, तथाहि- नि० सामाअंगीकय सामाइएण य उभयसंझं सामाइयं गहेअवं, तस्स एसो विहि-पोसहसालाए साह समीवे गिहे वा एगदेसे वा, खमास- यिकग्रहणे मणदुगपुवं सामाइय मुहपोत्तिं पडिलेहिअ २ पढमखमासमणेण सामाइयं संदिस्सावेमि ३ बीअखमासमणेण सामाइयं त्रयोदशठाएमित्ति ४ भणिऊण पुणो वंदिअ ५ अ नवगात्र हुतो नमुक्कारतिगपुर्व करेमि भंते सामाइअं इच्चाइ दंडगं वोसिरामि क्षामणापजंतं वारतिगं कड्डिअ, खमासमणेण इरियावहियं पडिक्कमिअ ६ खमासमणदुगेणं वासासु कट्ठासणं उउबद्धे पाउंछणं ८, धि०७६खमासमणदुगेणं सज्झायं च संदिस्साविअ सज्झायं करेमि १० पुणो वंदिअ नवकारद्वगं भणइ ११ तओ सीअकाले पंगुरणं संदिसावेइ पंगुरणं पडिग्गहेमि १३ सज्झायाणंतरं कट्ठासणं संदिसावेइ त्ति । एवं तरुणप्रभसूरिकृतषडावश्यकबालाव- ॥१४८॥ ७७-७८ Jain Education in For 296%ersonal use Only Doww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy