________________
सामाचा
रीशत
कम् ।
॥ १२२ ॥
Jain Education Inter
नकुलाणि वा खत्तियकुलाणि वा इक्खागकुलाणि वा हरिवंसकुलाणि वा एसि अकुलाणि वा वेसि अकुलाणि वा गंडागकुलाणि वा कोट्टागकुलाणि वा गामरक्खकुलाणि वा बुक्कासकुलाणि वा अण्णयरेसु वा तहप्पगारेसु वा कुलेसु वा अदुगुछिए अगरहिएस असणं वा पाणं वा खाइमं वा साइमं वा फासुअं जाव पडिग्गाहिज्जा" । व्याख्या - स भिक्षुर्भिक्षार्थ प्रवेष्टुकामो यानि पुनरेवंभूतानि कुलानि जानीयात् तेषु प्रविशेदिति सम्बन्धः, तद्यथा - उग्रा - आरक्षिकाः १ भोगा - राज्ञः पूज्यस्थानीयाः २ | राजन्याः - सखिस्थानीयाः ३ क्षत्रिया - राष्ट्रकूटादयः ४ इक्ष्वाकवः - ऋषभस्वामिवंशिकाः ५ हरिवंशा- हरिवंशजा अरिष्टनेमिवंशस्थानीयाः ६ 'एसिअ'त्ति गोष्ठाः ७ वैश्या - वणिजः ८ गंडको- नापितो यो हि ग्रामे उद्घोषयति ९ कोट्टागाः - काष्ठतक्षका वर्धकिन इत्यर्थः १० बोक्कशालियाः तन्तुवायाः ११ कियन्तो वा वक्ष्यन्ते इत्युपसंहरति, अन्यतरेषु वा तथाप्रकारेषु अजुगुप्सितेषु कुलेषु नानादेशविनेय सुखप्रतिपत्त्यर्थं पर्यायान्तरेण दर्शयति, अगर्थेषु यदि वा जुगुप्सितानि - चर्मकारकुलादीनि गर्हाणि - दात्यादिकुलानि, एतद्विपर्ययभूतेषु कुलेषु, लभ्यमानमाहारादिकं प्रासुकमेषणीयमिति मन्यमानो गृह्णीयादिति ।” पुनर्निशीथचूर्णो भक्तपानग्रहणादौ एते निषिद्धाः, तथाहि - "कालावहीए जे ठप्पा कया ते निज्जूढा" भक्तपानग्रहणादौ निषिद्धाः, "जे कुला जत्थ विसए वि जुंगिआ ते दुगंछिआ" अभोज्या इत्यर्थः, कम्मेण १ सिप्पेण वा २ जाइए वा ३ कम्मे न्हाविआइणो १ सप्पे वि द्वारन्हाविआइणो हिट्ठान्हाविआ तेरिमाजाइए पाणाइणो ३ । पुनरत्रार्थे जातमृतकसुतकपिण्ड निषेधाऽधिकाररूपं एकविंशतितमं प्रश्नोत्तरं विलोक्यम् ॥ ५१ ॥
॥ इति साधूनां भक्तपानग्रहणाय योग्यायोग्याधिकारः ॥ ५१ ॥
244 Personal Use Only
साधूनां योग्यायो
ग्य - आहा
ग्रहणं
अधिकारः
५१
॥ १२२ ॥
w.jainelibrary.org