________________
HORROSIRISISCOSOCOS
चीड ८ सूकडी ९ रक्षा १० हरिद्रा ११ रोहिणी १२ उपलोट १३ वज १४ त्रिफला १५ बाउलछल्ली १६ इति, अन्ये धमासउ १७ नाहि १८ आसगंधि १९ रींगणी २० एलियो २१ गूगल २२ हरडादालि २३ वउणि २४ बदरी २५ कंथेरि २६ करीरमूल २७ पुमाड २८ बोथरी २९ आछीमजीठ ३० बोल ३१ बीयउ ३२ कूयारी ३३ चित्रक ३४ कंदुरु ३५ प्रभृति अनिष्टस्वादं रोगाद्यापदि चतुर्विधाहारेऽप्येतानि कल्पन्ते ॥५३॥
॥इति अशनादिनिर्णयाधिकारः॥५३॥ ___ ननु केचित् शृंगाटकानां अभक्ष्यत्वं अनन्तकायत्वं च प्रतिपादयन्ति तत्सत्यं असत्यं वा ! उच्यते-ये तेषां अभ
क्ष्यत्वं अनन्तकायत्वं च प्रतिपादयन्ति ते सर्वे सिद्धान्तानभिज्ञा एव, यत उक्तं श्रीखरतरगच्छाधिराज-श्रीजिनभद्रजरिपट्टालङ्कार-श्रीजिनचन्द्रसूरिविजयराज्ये श्रीमुनिमेरुसुन्दरोपाध्यायैः संघाभ्यर्थनया कृतवार्तिकसार्धशतकप्रश्नोत्तरे । ४९ प्रश्ने, तथाहि
सिंघोडादिजीवा वनस्पतिसत्तरीमांहि कडा छइ अनै अभक्ष्य अनन्तकाय कहै ते किम! तत्रार्थे सिंघोडा अभक्ष्य अनन्तकाय न हुवे, जे अभक्ष्य अनन्तकाय कहै ते सिद्धान्तना जाण नहीं, यतः प्रज्ञापनासूत्रे (३४ पत्रे)| "सिंघाडगस्स गुच्छो, अणेगजीवो उ होइ नायबो।पत्ता पत्तेअजीवा, दुन्नि य जीवा फले भणिआ॥५१॥" इणि कारणि बिहुं जीवनो फल साधारण अनन्तकाय न थायइ, जेह भणी प्रज्ञापना वृत्तिमांहि कह्यो छई, “साधारणस्तु नियमादन
Reक
Jain Education Inte
1255ersonal use Only
O
w.jainelibrary.org