Book Title: Samacharishatakama
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
Jain Education Intern
महत्तराया नगरप्रवेशे श्राविकाः केवलाः संमुखमागच्छन्ति, श्रावका नाऽऽगच्छन्ति, श्राविका गीतं न गायन्ति, मङ्गलकलशो नाऽऽगच्छति [ नाऽऽनीयते ], देवगृहप्रवेशे गीतशङ्खनिउञ्छनादिकं किमपि न क्रियते, पृष्ठपट्टे च कम्ब लिका वस्त्रं दीयते, उपवेशने कम्बलद्वयं दीयते ॥ ६ ॥
प्रवर्तिन्याः पृष्ठपट्टो लघुः कम्बलिकादि रहितः क्रियते, उपवेशने एकः कम्बलः, इति महत्तरा - प्रवर्तिन्योः संक्षेपेण प्रतिपत्तिः ॥ ७ ॥
अनेन विधिना प्रवर्तमानस्य सकलसंघस्य सर्वं भव्यं भविष्यति । अयं पदस्थानां विधिः विचारसारे लिखितोऽस्ति, परमयं विधिजिर्णत्वाद् व्यवच्छिन्नप्रायः, सांप्रतं तु सांप्रतीना गच्छाधिपति १ सामान्याचार्यो २ पाध्याय ३ वाचनाचार्य ४ महत्तरा ५ प्रवर्तिन्यो ६ भिन्नेनैव विधिना व्यवस्थां विनैव प्रवर्तमाना दृश्यन्ते ॥ ६९ ॥
॥ इति पदस्थानां व्यस्थाविधिरधिकारः ॥ ६९ ॥
ननु - सिद्धान्तानुयोगस्य तत् विसर्जनस्य च को विधिः । उच्यते
प्रथमं मुखवस्त्रिकां प्रतिलेख्य वन्दनकद्वयं दीयते, पश्चात् क्षमाश्रमणपूर्व “अनुयोगं संदिसावेह अनुयोगं पडिगाह
१ व्यवस्थापत्रकं विविधप्रकारं प्रत्यावरे दृश्यते इति ।
287s Personal Use Only
w.jainelibrary.org

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398