________________
सामाचा
रीशत
कम् ।
॥ २६ ॥
Jain Education Inter
हूवा सही, सत्यं समस्त दर्शन घणा ग्रंथ जोई नई सही कीधी, सही वार १०८ ॥ अत्र साखिभट्टारककर्मसुन्दरसूरिमतं १, सिद्धान्तीया - वडगच्छा-श्रीथिर चन्द्रसूरिमतं २, जावडीयागच्छे श्रीहर्षविनयमतम् ३, नीगमीया-तपागच्छे श्रीकल्याणरलसूरिमतं ४, बृहत्तपागच्छे श्रीसिद्धसूरिमतम् ५, विवंदणीक बारे जिया- खडखडता-तपागच्छे श्रीपरमानन्दसूरिमतं ६, सिद्धान्तीया - वडगच्छा-श्रीमही सागरसूरिमतम्, ७ काछेला - पुनमीयागच्छे उदयरत्नसूरिमतम् ८, पीपलियागच्छे विमलचन्द्रसूरिमतम् ९, त्रांठाडीआ - पूनमिआगच्छे श्रीविद्याप्रभसूरिमतं १०, ढंढेरिया - पुनमीयागच्छे श्रीसंयमसागरसूरिमतम् ११, कुतबपुरा - तपागच्छे श्रीविनयतिलकसूरिमतम् १२, बोकडियागच्छे देवानन्दसूरिमतं १३, सिद्धान्तीयागच्छे पंन्यासप्रमोदहंसमतम् १४, पाल्हणपुरागच्छे वादिनयकीर्त्तिमतम् १५, पाल्हणपुरीशाखातपागच्छे वा० रंगनिधानमतं १६, अंचलगच्छे पं० भावरत्नमतं १७, छापरियापुनमीयागच्छे पं० उदयराजमतं १८, साधुपुनमीयागच्छे पं० वा० नगामतं १९, मलधारीगच्छे पं० गुणतिलकमतं २०, ओसवालगच्छे पं० रत्नहर्षमतं २१, धवलपर्वीयाआंचलीयागच्छे पंन्यास रंगामतं २२, चित्रावालगच्छे वा० क्षेमामतं २३, चिन्तामणीया पाडा वा० गुणमाणिक्यगणिमतं २४, आगमीया उपाध्यायसुमतिशेखरमतम् २५, वेगडाखरतर पं० पद्ममाणिक्यमतं २६, बृहत्खरतर वा० मुनि - रत्नमतम् २७, चित्रावालजोगीवाडई पं० राजामतं २८, कोरण्टवालगच्छे चेला- हासामतं २९, विवंदणीक - खिरालुआमतं | ३०, आगमीया मोकलमतं ३१, खरतर - उपाध्याय श्रीजयलाभमतं ३२, कार्त्तिकसुदि ७ शुक्रवारे सर्वदर्शनी मिली, मज - लस कीधी, धर्मसागर ऋषिमती तेडाच्या, पुणि धर्मसागर दर्शनमांहि न आव्यड, वार तीन मजलस करी तेडान्यो, पछै
52
For Private & Personal Use Only
नवाङ्गीवृत्तिकर्तृ
श्रीअभय
देवसूरेः
खरतरगच्छेशत्वाधिकारः ।
४
॥ २६ ॥
w.jainelibrary.org