________________
Jain Education Inte
छिपी रह्यो, पण न आवे, तिवारै काती सुदि १३ दिने सर्वदर्शन मिली चरचाये पोटो जाणीने निहव थाप्यौ, जिनदर्शन बाहिर कीधौ सही । सही १०८ । सर्वदर्शनसम्मत श्री अभयदेवसूरि नवाङ्गीवृत्तिकर्त्ता थंभणा पार्श्वनाथ प्रकटकर्त्ता ते खरतर गच्छर हुआ, पत्तनीयसमस्तदर्शनिभिः विचार्य मतं लिखितम् ” ॥
अथ ग्रन्थसाक्ष्यं लिख्यते - श्रीतपागच्छीय- हेमहंससूरिकृतकल्पान्तर्वाच्ये १, भावहडाकृत - गुरुपर्वप्रभावकग्रन्थे २, तपालघुशाखालघुपट्टावल्यां ३, तपाकृते आचारप्रदीपे ४, सन्देहदोलावलीखरतरग्रन्थप्रामाण्यसाधके ५, कुमरगिरिस्थिततपासामग्रीसाधुपट्टावल्यां ६, श्रीजिनवल्लभसूरिकृत - सार्द्धशतककर्म्मग्रन्थमध्ये ७, श्री चित्रावालगच्छीयश्रीधनेश्वरसूरिकृत वृत्तिपरम्परासाधके ८, तपाकल्याणरत्नसूरि चिरन्तनटिप्पनकद्वये ९, छापरीया - पुनमीया - पट्टावल्यां १०, साधुपुनमीयापट्टा - वल्यां ११, गुर्वावलीग्रन्थे १२, प्रभावकचरित्रे चन्द्रप्रभसूरिप्रणीते १३, सर्गे ( १६१ पत्रे ) श्री अभयदेवसूरिचरित्रे १३, | पल्लीवालगच्छीय भ० श्रीआमदेव सूरिकृतप्रभावकचरित्रे १४, पीपलीया - उदयरत्नप्रारम्भेण जीवानुशासने १५, तथा तपा - श्रीसोमसुन्दर सूरिराज्ये कृतोपदेशसप्ततिग्रन्थे १६, किं बहुना ४१ ग्रन्थमध्ये । हुंडी - श्रीअभयदेवसूरिः नवाङ्गीवृत्तिकर्त्ता श्रीस्तम्भनकपार्श्वनाथप्रकटकर्त्ता खरतरगच्छे बभूव सर्वदर्शनिमतोपेतं मूलपत्रं अणहिलपत्तनभाण्डागारे मुक्तं अस्ति, तद् आलोक्य एतलिखितं अस्ति, ये च न मन्यन्ते ते निह्नवाः ।
अथ स्तम्भतीर्थमतानि लिख्यन्ते - स्वस्ति श्रीस्तम्भनाधीशं नत्वा श्रीस्तम्भतीर्थमध्ये समस्तदर्शनिभिर्लिखितम् । श्रीअभयदेवसूरि श्रीथं भणपार्श्वनाथ प्रकटकारक नवाङ्गीवृत्तिकारक खरतरगच्छे हुआ, केई एक इम नथी सरदहिता, राग
53
For Private & Personal Use Only
Www.jainelibrary.org