Book Title: Raghunatha Siromani
Author(s): Erich Frauwallner
Publisher: Erich Frauwallner

Previous | Next

Page 5
________________ Raghunātha siromaņi 165 $ 12 nany asțadravyātiriktadravyātmakakālamātravrttidharmasya višeşa natāviseşeņa avyāpyavrtti kim api vyāpakam na syāt, svāvacchedakasambandhena pratiyogino 'sambandhini kāle vartamānasya abhāvasya pratiyogitāyām tatsambandhāvacchinnatvasya, tena sambandhena yat pratiyogisambandhi tadanyatvasya ca kāle 'sambhavāt. na ca tādréasambandhena hetvadhikaranībhūtayatkimcidvyaktyavrtti pratiyogitāvacchedakaviếista pratiyogisāmānyakatvam eva vaktavyam. tathā ca avsttigaganādyabhāvadvārikaiva tatsiddhiḥ. sattvādyadhikaranakarmādau samavāyena jñānasāmānyasya samyogasāmānyasya ca avrtter nāti prasangaḥ. bhūtatvamūrtatvobhayatvavišişțagunakarmānyatvaviśistasattātvaviếistasattādikam tu na manoguņādivrtti, samyogasāmā nyam tu na kimciddravyāvyāvrtti iti vācyam, b višistasya anatiriktatvāt. samavāyena jāteḥ sādhyatve meyatvādāv ativyāptiḥ 1, jātimannişthatādęśābhāvapratiyogitāyā jātitvena anavacchedāt, jātióūnye ca tādrsasambandhena vrtter a prasiddheḥ. samyogādisādhyakagunakarmānyatvādau ca ativyāptiḥ, adravye hetumati tādršasamban dhena vrtter a prasiddheḥ, dravye ca samyogāder api vrtteủ. § 13 maivam, sādhyatāvacchedakasambandhasāmānye nirukta pratiyogipra tiyogi katvahetvadhikaranībhūtayatkimcidvyaktyanuyogikatvasāmānyobhayābhāvasya vivaksitatvāt. dhūmasamyoge vahnyadhikaranāyogolakānuyogikatvasya, caitrānyatvavišiştaitaddandasamyoge etaddandādhikaranacaitrānuyogikatvasya, gunakarmānyatvavišişțasattāsamavāye ca jātyadhikaraņaguņānuyogikatvasya virahān na atiprasangaḥ. svarūpasambandhena gaganāder vrttimattve tu nirukta pratiyogyanadhikaranahetumannişthābhāva pratiyogitāsāmānye yatsambandhāvacchinnatvayaddharmāvacchinnatvobhayābhāvas, tena sambandhena taddharmavacchinnasya vyāpakatvam 2 bodhyam. samavāyasambandhena meyasāmānyābhāvasya sāmānyādau sattvān meyatvāder apy abhāvapratiyogitāvacchedakatvam sulabham. ata eva samavāyasya ekatvena dravyatvādipratiyogikatvagunāļyanuyogikatvobhayasattve 'pi 'dravyam jāter' ityādau 'vahnidhūmobhayavān vahneri ityādau samyogasya dvitvāvacchinnapra tiyogikatvavirahe 'pi ca nātivyāptir ity : api vadanti. $ 14a pratiyogitvādiś ca svarūpasambandhavišeşo na sambandhatvena ni vistaḥ. sāmānādhikaranye 'pi sambandhaḥ samyogatvādinaiva nivišate. darsitam ca niyamāghațitam api sambandhatvam. b abhāvatvam ca 'idam iha nāsti', 'idam idam na bhavati' iti pratitiniy āmako bhāvābhāvasādhāraṇaḥ svarūpasambandhaviseşaḥ. ato na abhā 1 meyatvādāv ati prasangät v. l. 2 taddhetuvyāpakatvam v. l. 3 'vahnidhūmobhayavān dhūmād'ityādau samyogasya dvitvāvacchinnapratiyogikatvavirahe 'pi ca nătivyāptir avyāptir veti v. l.

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48