Book Title: Raghunatha Siromani
Author(s): Erich Frauwallner
Publisher: Erich Frauwallner

Previous | Next

Page 4
________________ 164 ERICH FRAUWALLNER ca pratiyogitāyā anavacchedakatvam bodhyam. tena dhūmasamavāyinişthābhāvasya samyogāvacchinna pratiyogitāyā dhūmasamyoginişthābhāvasya ca samavāyāvacchinnapratiyogitāyā avacchedakatve 'pi vahnitvasya na kşatiḥ. $ 11 yad vā sādhyatāvacchedakasambandhena pratiyogyasambandhitvam hetumato vaktavyam, tathā ca sambandhabhedena pratiyogitā na viseṣaṇīyā. evam sthite sāmānādhikaranyādau sambandhitvam niveśanīyam, na tv adhikaranatvam. a tathā ca dharmiņo 'pi vyāpyatvam vyāpakatvam .ca nirvahati. tathā hi tādātmyena sambandhena dhūmavataḥ sambandhini mahānase vartamāno yo 'nyonyābhāvas, tasya tādātmyasambandhāvacchinnā yā pratiyogitā, tadanavaccheda kavahnimattvāvacchinnasya vahnimatas tādātmyena sambandhini mahānase dhūmavatas tādātmyena sambandhitvam. . b evam dharmiņo dharmavyāpyatvavyāpakatve bodhye. ata eva jalādinām pşthivītvābhāvavyāpyatvam tatra tatroktam samgacchate. yathā ca yādrsena sambandhena hetor vyāpyatā gļhītā, tādȚsena sambandhena tasya pakşavišiştatva 1 jñāne, yādrsena sambandhena ca sādhyasya vyāpakatvam avagatam, tāděšenaiva sādhyapakşayor visişțānumitiḥ, – tena na dhūmāvayave samyogena na vā samavāyena parvate vahnidhīḥ, – tathaiva avagatavyāpakatāghatakasambandhena vyāpakasya abhāvagrahe grhītavyāpyatāghatakasambandhena vyāpyasya abhāvaḥ sidhyatīti. katham anyathā samavāyena vahnivirahini mahānase samyogena, samyogena vā vahnivirahini svāvayave dhūmah samavāyena na nivartate, nivartate ca samyogena vahnivirahiņi svāvayave samyogeneti niyama upa padyate. tathā ca tādātmyasambandhena jalādinām vyāpyatvagrahād vyāpakanivittyā tādātmyenaiva teşām abhāvaḥ sidhyati, sa eva ca anyonyābhāvaḥ. c ittham eva ca tādātmyena 2 vrkşašimśa payor vyāptiniscaya iti sam gacchate. d a ta eva gotvatvādyagrahadašāyām ‘yatra sāsnādiḥ, sū gaur iti tādāt myena gor vyāpakatvagrahe sāsnādinā tādātmyena gauḥ, tādātmyena gor vyatirekāc ca sāsnādivyatirekah sidhyati. . e evam ca samyogena gaganāder api dravyatvavyāpyatvam. vrttyaniyāmakasamyogamåtrasya abhāva pratiyogitāvacchedakasambandharūpatve 3 sādhyatāvacchedakasambandhena pratiyogyasambandhitvābhidhāne vā prthivītvādivyāpakatvam api, tadabhāvavato 'pi prthivyādeh samyogena tatsambandhitvāt. siddhir api tasya tathaiva, na tu vrttiniyāmakasambandhena, tena asambandhitvād avyāpakatvāc ca. vyaktībhavişyati caitad upariştāt. 1 pakşavrttitva- v.l. 2 tädātmyåd v. l. 3-pratiyogitāvacchedakatve v. l.

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 48