Book Title: Raghunatha Siromani
Author(s): Erich Frauwallner
Publisher: Erich Frauwallner

Previous | Next

Page 1
________________ RAGHUNĀTHA ŠIROMANI (2. Fortsetzung) 1 Von Erich Frauwallner, Wien Raghunāthaḥ 5 $1 pratiyogya samānādhikaraneti. pratiyogyasamānādhikaraṇayad rūpaviśiştasamānādhikaraṇātyantābhāva pratiyogitānavacchedako yo dharmas, taddharmāvacchinnena yena kenāpi samam sāmānādhikaranyam tadrūpaviếistasya taddharmāvacchinnayāvannirūpita vyāptir ity arthah. $ 2 dandyādau sādhye paramparāsambaddham daņdatvādikam eva sādhya tāvacchedakam. ato na avyāptiḥ. § 3 ittham ca ‘idam dravyam, gunakarmānyatve sati sattvād'ityādau sattvādyadhikaranaguņādinişthātyantābhāva pratiyogitve 'pi dravyatvāder na avyāptiḥ, sādhanasya višistasattväder guņādāv avịtteh. § 4 sāmānādhikaranyavyaktīnām bhede 'pi nirūpakatāvacchedakasya adhi karaṇatāvacchedakasya caikyād vyāpter aikyam. vastutas tu dhūmatvādivisistavyāpakavahnisāmānādhikaranyasya rāsabhādisādhāraṇatvād dhūmatvādimati tādęśasāmānādhikaranyam tadvati dhūmatvādikam vā vyāptiḥ, ādyā bhinnā, dvitīyā tv abhinnaiveti dhyeyam. $ 5a ayam kapisamyogy, etadvrkşatvād' ityādisamgrahāya asamānādhikaranāntam. yat tv 'idam samyogi, dravyatvād'ity atra avyāptivāraņāya tat, samyogasya sākhādyavacchedend vịtter vrkşatvāvacchedena tatsāmānyābhāvavrttāv avirodhāt; tatra ca atindriyasyāpi samyogasya sattvāt paritaḥ pratiyogyupalabdher doşūd vā ‘vrkṣe na samyoga' iti nādhyakşam iti, tan na, dravye samyogasāmānyābhāve mānābhāvāt. na ca 'yo yadiyayāvadviseşābhāvavān, sa tatsāmānyābhāvavān' iti vyāpter yāvatsamyogābhāvā eva mānam, yattadarthayor ananugamād ekāvacchedena yāvadvišeşābhāvavattvasya upādhitvāc ca. etena ‘ayam samyogasāmānyābhāvavān, samyogayāvadviseşābhāvavattvād' iti nirastam, vyarthavišeşa 1 Die früheren Teile sind in den Bänden 10 (1966) und 11 (1967) erschienen. Die vorliegende Fortsetzung war bereits 1967 gesetzt.

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 48