Book Title: Raghunatha Siromani
Author(s): Erich Frauwallner
Publisher: Erich Frauwallner

Previous | Next

Page 6
________________ 166 ERICH FRAUWALLNER vasādhyakavyabhicāriny ati prasangaḥ. tad api vā nopādeyam, prayojana virahāt. c vişayatātattvādivat pratiyogitvādhikaranatvatattvasambandhatvādayo ’py atiriktā eva padārthā ity ekadesinaḥ. 6 § 1 nanv avacchedakatvam iha na svarūpasambandhavićeşaḥ, sambhavati laghau dharme gurau tadabhāvāt prameyadhūmatvakambugrīvādimattvaghrānagrāhyagunatvāder atathātvena tena rupeņa sādhyatāyām vyabhi căriny ati prasangāt. § 2 nāpy anatiriktavrttitvam, pratiyogitāyāḥ svarūpašambandhātmikāyāḥ prativyakti bhinnatvena dhūmatvāder api tadatiriktavrttitvāt. a na ca tathāvidhayatkimcidekābhāva pratiyogitāsāmānyasūnyāvșttitvam tat; ata eva atiriktasāmānyābhāvasya abhāve dhūmatväder apy anavacchedakatvāpātäd agre tatsādhanam api sādhu samgacchata iti vācyam, vahnighațavrttidvitvatārņātārnadahanavșttidvitvādyavacchinnapratiyogitāk ābhāva pratiyogitānatiriktavrttivahnitvādāv ati prasangāt. b etena anyūnavrttitvaviseşitam api parāstam. ata eva nānāpratiyo givrttyeka pratiyogitāngikāre 'pi na nistāraḥ. laghurūpasamaniyatagururūpeņa sādhyatāyām saddhetāv avyāptiḥ, tādrsatadavacchinnatvā prasiddher iti cen, $3 na, pratiyogitāvacchedakānatiriktavrttitvasya vivakṣitatvāt. svasamā navrttikam ca avacchedakam grāhyam. tattvam ca sva paryāptyadhikaranaparyāptivsttikatvam. yāvattvādikam tu na tatha. paryāptiś ca "ayam eko ghata, imau dvāv' iti pratītisākṣikaḥ svarūpasambandhavićeşa eva. tritvādikam api na dvitvādisamānavrttikam iti dvitvādinā sādhyatāyām nāvyāptih. ghatakam ca avacchedakatvam svarūpasambandhavišeşaḥ. evam ca yaddharmāvacchinnety atra yaddharmānyūnavrttidharmāvacchinneti vaktavyam. tena uktāvyāptinirāsaḥ. vastutas tu tadavacchinnapratiyogitākābhāvavadasambaddhasvavišiştasāmānyakatvam svavišistasambandhinişthābhāva pratiyogitānavacchedaka tatkatvam vā tadanatiriktavrttitvam vaktavyam. $5 ata eva 'sattāvān jāter' ityādau jātimannisthābhāva pratiyogitāva cchedakaguņānyatvavišistasattātvatulyavrttikatve 'pi sattātvasya na kşatiḥ. evam svavišistasambandhinişthābhāva pratiyogitānavacchedakāvacchedyatvam bodhyam. tādssapratiyogitāś ca višisya upādeyāḥ. nāto guror avacchedakatvam vinā durvacatvam. pratiyogitvam sambandhitvam ca sādhyatāvacchedakasambandhena bodhyam. ato na sambandhabhedam ādāya doşaḥ. kālikavišeşanatāvišeşeņa casādhyatāyām tādrśa pratiyogitāva cchedakatvam anityatattadvyaktitve prasiddham. § 6 abhāvaś ca pratiyogivyadhikaraņo bodhyaḥ. na ca maulam idamīyam ca pratiyogivaiyadhikaranyam anupādeyam, samyogatvādyavacchinnābhāvavati samyogatvādiviţiştasya vṛtter guņādinishābhāvapratiyogitāva

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48