Book Title: Raghunatha Siromani
Author(s): Erich Frauwallner
Publisher: Erich Frauwallner

Previous | Next

Page 7
________________ Raghunātha Siromaņi 167 cchedakadravyatvatvadravyamätrasamavetatvādyavacchinnābhāvavati ca avrtter avyāptyativyāptyor anavakāśād iti vācyam, - 'dhūmavän vahner' ityādāv ativyäpteh. na hy utpattikālāvacchedenāpi mahānasādau kimcit samyogena vartate, yena vahnimadayogolakanişthātyantābhāva pratiyogitāvacchedakāyogolakāvrttidravyatvādyavacchinnābhāvavadavrttitvam dhūmatvaviśistasya sambhāvyeta. a pratiyogitayor ekasambandhāvacchinnatvasya visesanatāvišeşāvacchin natvasya vā vivakşane punar anupādeyam eva pratiyogivaiyadhikaranyadvayam, yatra adhikarane vyabhicāras, tadanyatvatvatadanyatvaprakāraka pramāvişayatvatvasādhyavattva prakāraka pramāvişayatvatvādinām sādhyatāvacchedakavišişțasādhyavannișthātyantābhāvapratiyogitānavacchedakatvāt hetutāvacchedakavišiştahetumannisthābhāva pratiyogitāvacchedakatvāc ca ativyāpter anavakāśāt. tathā ca višeşanatāviseşāvacchinnayaddharmaviếistasambandhinişthābhāva pratiyogitānavacchedakavācchedyatvam tatsambandhāvacchinnasādhanasamānādhikaraṇātyantābhāva pratiyogitāsāmānye năsti, sādhane taddharmavišişğasāmānādhikaraṇyam vyāptir iti paryavasito 'rthaḥ. yatra saddhetuvišeşe sādhyatāvacchedakam na pratiyogitāvacchedakam, tatraiva iyam rītir upādeyā ity api vadanti. 37 gaurava pratisamdhānadasāyām api 'kambugrīvādimän nästi' iti pratiti balāt gurur api dharmo 'vacchedakah pratiyogitāyāḥ. na ca asyās tatpratiyogikābhāvamātram avalambanam, tathāvidhayatkimcidvyaktisattva eva tādrsa pratiter anudayāt. ata eva ekaghațavati bhūtale 'kambugrīvādimān nāsti' iti sabdo na pramānam, pramānam ca ghațasāmānyaśūnye. na ced evam, laghurūpasamaniyatānām gurūņām avyāpyatāpattiḥ, guņādigunakarmānyatvavisiştasattādisamānādhikaranābhāva pratiyogitāvacchedaka - tvanişthāyāḥ pratiyogitāyā lāghavena dravyādinişthābhāva pratiyogitāvacchedakatvenaiva avacchedāt, tattadavacchedakatvavyaktinām ca prātisvikarūpeṇa abhāvānām yugasahasreņāpi jñātum asakyatvāt. evam dravyatvatvādivisişğadravyatvāder avyāpyatva prasango 'py anusamdheyaḥ, upadarsita prakárānām 1 api svatvādighatitatvena durjñeyatvāt. ata eva ghrāņagrāhyagunatvādinā sadhyatāyām dravyatväder vyabhicăritvam sādhu samgacchata ity api kecid iti krtam pallavitena. Ich gebe nun wieder zu den einzelnen Abschnitten zuerst eine Übersetzung und dann kurze Erläuterungen, wobei ich vor allem das Wesentliche und für Raghunātha Charakteristische hervorhebe 2. 1 upadarsitaprakārasya Gad. 2 Die Übersetzung füge ich wieder bei, da bei Raghunătha's gesucht knapper und dunkler Schreibweise oft schon die Konstruktion seiner Sätze Schwierigkeiten macht. Ausführliche Erläuterungen hätten zu viel Raum erfordert und erübrigen sich umso mehr, als eine kommentierte Ubersetzung der Didhitih von G. BHATTACHARYA in Vorbereitung ist.

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48