Book Title: Raghunatha Siromani
Author(s): Erich Frauwallner
Publisher: Erich Frauwallner

Previous | Next

Page 3
________________ Raghunātha Siromani 163 vattve 'virodhāt, anyathā atyantābhāvasya kālamātrāvrttitva prasangāt. iyāms tu višeso, yad ekasya desabhedāvacchinnam tathātvam, aparasya tu svarūpāvacchinnam iti, dese kālasyeva kāle 'pi deśasya avacchedakatvāt, tacchūnye ca kāle tadabhāvasya pratiyogivyadhikaranatvāt. c na ca samsargābhāvavišeşo 'tyantābhāvaḥ, samsargābhāvatvam ca samsargāro pajanyapratītivişayābhāvatvarūpam janyatāghatakaniyamaghatitam iti vācyam, - tadvadanyāvrttitvarūpaniyamasya tatra ghatakatvāt. evam niyamāntarasya atra praveśe 'pi na kșatir ity āhuḥ. vakşyate ca niyamaghațitam eva samsargābhāvādilaksanam. anupadam eva ca vive cayisyate samsargābhāvatva praveśe prayojanaviraho 'vyāptiś ca. $ 8 atha 'jñānavān dravyatvāť, 'viseșaguņavān manonyadravyatvāť, jātimān bhāvatvād'ityādau samavāyena jñānādeḥ sādhyatāyām ativyāptiḥ, sādhyaśūnyānām api hetumatām vişayatvavićeşaņatvaikārthasamavāyaiḥ sādhyavattvād iti cen, - maivam, pratiyogitāvacchedakasambandhena pratiyogino yad adhikaranam sambandhi vā, tadurttitvābhāvasya uktatvāt. bhavati caivam anyonyābhāvo 'pi pratiyogyasamā nādhikaraṇaḥ. § 9a .tadvisistasya ca hetvadhikaranavșttitvam vācyam. tena na avyāp yavrttisādhyakāsamgrahaḥ. tadvadvịttibhinnatvam tu nārthah, avyāpya vrttisādhyakavyabhicăriny ati prasangāt. b atra ca sāmānādhikaranyavato na tadabhāvavattvam, pratiter anya thaiva u papāditatvād ity asvarasāt pratiyogivaiyadhikaraṇyetyādiviseşanam vaksyati. tac ca hetvadhikarane bodhyam. pratiyogyanadhikaraṇībhūta hetvadhikaraṇavrttyabhāveti punar abhāvāntārthanişkarşaḥ. C nanu pratiyogitāvacchedakāvacchinnasya yasya kasyacit, tatsāmā nyasya vā, pratiyogitāvacchedakayatkimcidavacchinnasya va anadhikaranatvam uktam? ādye avyāpyavrttisādhyakāvyāptiḥ, eka pratiyogyadhikaranasyāpi tadvyaktyantarānadhikaranatvāt. dvitiye 'samyogasāmānyābhāvavān dravyatvābhāvavān vā, sattvād'ityādāv ativyāptiḥ, sādhyābhāvavato dravyasya tatpratiyogisamyogavišeşābhāvavattvāt, nityatvādiviệistadravyatvābhāvātmakatatpratiyogino 'dhikaraṇatvāc ca, svābhāvābhāvātmakasya višişțasyāpi dravyatvasya dravyatvānatirekāt. trtiye ‘kapisamyogābhāvavān, ātmatvād' ityādāv avyāptiḥ, sādhyābhāvānām kapisamyogānām guņānām adhikaraṇasya ātmanas tatpratiyogitāvacchedakagunasāmānyābhāvatvāvacchinnānadhikaranatvāt. maivam, yādȚsapratiyogitāvacchedakāvacchinnänadhikaranatvam hetumatas, tadanavacchedakatvasya uktatvāt 1. § 10 atra ca grāhyasāmānādhikaranye hetor yādęśaḥ sambandhaḥ pra vistas, tena sambandhena yo hetumān, tatra vartamānatvam abhāvasya, sādhyasya ca yāděsaḥ sambandhaḥ pravistas, tatsambandhāvacchinnäyās tādrsapratiyogitānavacchedakatvasya vivakṣitatvät v. l. 11*

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 48