Book Title: Raghunatha Siromani
Author(s): Erich Frauwallner
Publisher: Erich Frauwallner

Previous | Next

Page 2
________________ 162 ERICH FRAUWALLNER natvād aprayojakatvān nirguņatvāder upādhitvāc ca. na ca pratiyogyanavacchedakatayaiva vrkṣatvāder abhāvāvacchedakatvam, guņādyanavacchedaka prameyatvādes tadabhāvāvacchedakatvaprasangät, yathā ca ghatapūrvavartitvasya pratidandam vahnisāmānādhikaranyasya vā pratidhūmam bhinnatve 'pi dandatvam dhūmatvam vā tatsämänyasya avacchedakam, tathaiva samyogasāmānyasya avacchedakam dravyatvādikam ity asyāpi suvacatvāc ca iti sampradāyavidaḥ. b navinās tu utpattikālāvacchedena ghatādau gunasya, pralayāva cchedena gaganādau samyogasya sāmānyābhāvo vartate. tathā dhūmavaty api viraho dahanasya, 'iha parvate nitambe hutāśano, na sikhare' iti pratiteḥ, samyogena dravyasya avyāpyavrttitrat, vịtter avyāpyavrttitve vrttimato vyāpyavrttitvasya atyantam asambhāvitatvāc ca. quam pratiyogimator api kāladesayor desakālabhedāvacchedena tadabhāvah. tathā, ca tattatsādhyakāvyāptivāraṇāya tat. nopādeyam ca sarvathaiva vyāpyavrtti sādhyake, sādhyasādhanabhedena vyāptibhedād iti vadanti. § 6 pratiyogyasāmānādhikaranyam ca pratiyogitāvacchedakāvacchinnäsā mānādhikaranyam. tena ‘ayam gunakarmānyatvavišiştasattāvān, jäteh', 'bhūtatvamūrtatvobhayavān, mūrtatvādityādau nätivyāptih. a na ca ubhayatvam ekavišiştāparatvam visistam ca kevalād anyad iti tadabhävo manasi sahajata eva pratiyogivyadhikarana iti vācyam, - ubhayatvam hi na višiştatvād anatiriktam na vā tadavacchinnābhāvas tadavacchinnābhāvāt, vaišistyavirahe 'pi ghatatva pațatvayor ubhayatvasya ubhayatvena tadabhāvasya ca pratyakşasiddhatvāt. b na ca tatra vyāptir eva, ubhayatvādhikaraṇasya mūrtatvasya manasi sattvād iti vācyam, — tathātve 'py ubhayatvena rūpena tatrāsattvāt, 'nātra. ubhayam' iti pratiter durvāratvāt. $ 7a atyanta padam ca atyantābhāvatvanirūpakapratiyogyasāmānādhikara nyasya atyantābhāvatvanirūpaka pratiyogitāyāś ca lābhāya, anyathā sarvasyaivābhāvasya svasamānādhikaranābhāvāntarabhinnatvāt tadbhedasya svasvarūpānatiriktatayā pratiyogyasāmānādhikaranyasyaiva durlabhatvāpatteḥ, sarvesām evābhāvānām hetusamānādhikaraņātyantābhāvatvanirūpaka pratiyogyasamānādhikaranābhāvāntarātmakasya svabhedasya pra tiyogitvād abhāvasādhyakāvyāpteś ca iti sampradāyavidaḥ. b a tha 'yadā gotvam, tadā gaurity atra ativyāptiḥ, pralayasya godhvam savattvena gavātyantābhāvānadhikaranatvāt. samsargābhāvamätroktāv api ‘yadā spandas, tadā dvyaņukam', 'yadā adrstam, tadā janyam jñānam duḥkham vā', 'yadā tasyādsstam, tadā tadiyajñānam' ityādāv ativyāptiḥ, dvyaņukatväderduyaṇukādiśünyakhandapralayādinişthadhvamsaprāgabhāva pratiyogitānavacchedakatvāt. na hi tayoḥ sāmānyābhāvatvavādimate 'pi ekavišeņa prāgabhāvaviseşāntaradhvamsavaty api samaye sāmānyavacchinnadhvamsaprāgabhāvayoḥ sambhava iti cen, na, pratiyogimata iva dhvamsādimato 'pi kālasya atyantābhāva

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 48