Book Title: Pratishthakalpa Anjanshalakavidhi
Author(s): Sakalchandra Gani, Somchandravijay
Publisher: Nemchand Melapchand Zaveri Jain Vadi Upashray Surat
View full book text
________________
नमः; १५ ॐ माणसीए नमः, १६ ॐ महामाणसीए नमः ॥ कल्प
पांचमा वलयमांः-लोकांतिकदेवोर्नु पूजन नीचेना मंत्राक्षरोथी करवु:-- ॥२६॥
१ ॐ सारस्वतेभ्यो नमः २ ॐ आदित्येभ्यो नमः ३ ॐ वह्निभ्यो नमः ४ ॐ वरुणेभ्यो नमः ५ ॐ गर्दतोयेभ्यो नमः ६ॐ तुषितेभ्यो नमः ७ ॐ अव्याबाधेभ्यो नमः ८ ॐ अरिष्टेभ्यो नमः; ९ ॐ अग्न्याभेभ्यो नमः १० ॐ सूर्याभेभ्यो नमः ११ ॐ चन्द्राभेभ्यो नमः, १२ ॐ सत्याभेभ्यो नमः, १३ ॐ श्रेयस्करेभ्यो नमः, १४ ॐ क्षेमङ्करेभ्यो नमः, १५ ॐ वृषभेभ्यो नमः; १६ ॐ कामचारेभ्यो नमः; १७ ॐ निर्वाणेभ्यो नमः; १८ ॐ दिशान्तरक्षितेभ्यो नमः, १९ ॐ आत्मरक्षितेभ्यो नमः २. ॐ सर्वरक्षितेभ्यो नमः २१ ॐ मारुतेभ्यो नमः, २२ ॐ वसुभ्यो नमः २३ ॐ अश्वेभ्यो नमः २४ ॐ विश्वेभ्यो नमः॥ ___छट्ठा वलयमांः-सौधर्मेन्द्रादि देव-देवीओनुं पूजन नीचेना मंत्राक्षरोथी करवु:
१ ॐ सौधर्मादीन्द्रादिभ्यो नमः; २ ॐ तद्देवीभ्यो नमः,.३ ॐ चन्द्रादीन्द्रादिभ्यो नमः, ४ ॐ तद्देवीभ्यो नमः, ५ ॐ चमरादीन्द्रादिभ्यो नमः ६ ॐ तद्देवीभ्यो नमः ७ ॐ किन्नरादीन्द्रादिभ्यो नमः ८ ॐ तद्देवीभ्यो नमः ॥
सातमा वलयमां:-आठ दिकपालोनुं पूजन नीचेना मंत्राक्षरोथी करवु:--
१ ॐ इन्द्राय नमः, २ ॐ अग्नये नमः, ३ ॐ यमाय नमः, ४ ॐ नैर्ऋतये नमः ५ ॐ वरुणाय नमः ६ ॐ वायवे | BI नमः, ७ ॐ कुबेराय नमः, ८ ॐ ईशानाय नमः ॥
OCOMHIDESOUSAURANGAROO
॥२६॥
Jain Education
a
l
For Private & Personal Use Only
ainelibrary.org
७