Book Title: Pratishthakalpa Anjanshalakavidhi
Author(s): Sakalchandra Gani, Somchandravijay
Publisher: Nemchand Melapchand Zaveri Jain Vadi Upashray Surat
View full book text
________________
।1८२॥
अञ्जन 8 छप्पनदिककुमारिकामहोत्सवः-- प्र.कल्प पछी छप्पनदिककुमारिकाने लगता नीचेना लोको तथा मंत्रो बोलया:---
उद्योतस्त्रिजगत्यासीद, दध्यान दिवि दुन्दुभिः ।
षट्पञ्चाशदिक्कुमार्य, आगत्याऽकृषत क्रियाम् ॥ १ ॥ (अनु.) कुमार्योऽष्टावधोलोक-वासिन्यः कम्पितासनाः ।
अर्हज्जन्मावधेत्विा -ऽभ्येयुस्तत्सूतिवेश्मनि ॥ २ ॥ (अनु.) २१-अधोलोकवासिनी आठ दिक्कुमारिकाः(तेओए आवी प्रभुने तथा माताने नमन करी भूमि तेमन मूतिकागृह शुद्ध करवू.) भोगंकरा भोगवती,सुभोगा भोगमालिनी ।
सुवत्सा वत्ममित्रा, च, पुष्पमाला त्वनिन्दिता ॥ १ ॥ (अनु.)
॥८२॥
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org