Book Title: Pratishthakalpa Anjanshalakavidhi
Author(s): Sakalchandra Gani, Somchandravijay
Publisher: Nemchand Melapchand Zaveri Jain Vadi Upashray Surat
View full book text
________________
अञ्जन प्र. कल्प
RR
८२
॥९
॥
-
शुक्रेन्द्र महस्रारः, आनतप्राणताभिधः।
आरणाच्युतशकच. इतीन्द्राश्चतुःषष्टिकाः ॥ १६ ॥ (अनु.) आ श्लोको बोलीने “ॐ हाँ हूँ सौधर्मेन्द्रादिचतुःषष्टिरिन्द्रा अस्मिन् प्रतिष्ठामहोत्सवे सर्वविघ्नप्रशान्तिकरा भगवदाज्ञया सावधाना भवन्तु स्वाहा" आ मंत्र भणवो. 'मेरु पर्वत उपर २५० अभिषेकनी विधि:-- सौ प्रथम नीचेना वे श्लोक तेमन मंत्र बोल्या वाद अच्युतेन्द्र अभिषेक करे:--- श्रीमन्मन्दरमस्तके शुचिजलै-धोते सदर्भाक्षते;
पीठे मुक्तिवरं निधाय रुचिरे, तत्पादपुष्पसजा । इन्द्रोऽहं निजभूषणार्थनमलं, यज्ञोपवीतं दधे;
मुद्राकरणशेखगण्यपि तथा, जैनाभिषेकोत्सवे ॥ १ ॥ (शादुल० ) मा १. अहीं आचारदिनकगदिमां आवती "वृहत्पनात्रविधि" प्रमाणे पण २५० अभिषेक थई शके छे. ते विधि पशिशट नं.
१-ल मा आपेल छे.
४२९५२-५२
R
-62-
||१०||
Jain Education in m
al
For Private & Personal Use Only
Mainelibrary.org