Book Title: Pratishthakalpa Anjanshalakavidhi
Author(s): Sakalchandra Gani, Somchandravijay
Publisher: Nemchand Melapchand Zaveri Jain Vadi Upashray Surat
View full book text
________________
अञ्जन ॥ स्वाहा; ५ ॐ नमोऽप्रतिचक्रायै स्वाहा ६ ॐ नमः पुरुषदत्तायै स्वाहा; ७ ॐ नमः काल्यै स्वाहा; ८ ॐ नमो महाकाल्यै प्र. कल्प स्वाहा; ९ ॐ नमो गौर्यै स्वाहा; १० ॐ नमो गान्धायै स्वाहाः ११ ॐ नमः सर्वास्त्रमहाज्वालायै स्वाहा; १२ ॐ नमो
मानव्यै स्वाहाः १३ ॐ नमोऽच्छप्तायै स्वाहा: १४ ॐ नमो वैरोटयायै स्वाहा; १५ ॐ नमो मानस्यै स्वाहा; १६ ॐ ॥१७५||
नमो महामानस्यै स्वाहा ॥३॥ चोथा वलयमां:-चतुर्विशतिदल वलय करी २४ लोकान्तिक देवोनी आ प्रमाणे स्थापना करवी:
१ ॐ नमः सारस्वतेभ्यः स्वाहा २ ॐ नम आदित्येभ्यः स्वाहा ३ ॐ नमो बतिभ्यः स्वाहा; ४ ॐ नमो वरुणेभ्यः स्वाहा; ५ ॐ नमो गर्दतोयेभ्यः स्वाहा; ६ ॐ नमस्तुषितेभ्यः स्वाहा; ७ ॐ नमोऽव्याबाधितेभ्यः स्वाहा ८ ॐ नमोऽरिष्टेभ्यः स्वाहा; ९ ॐ नमोऽग्न्याभेभ्यः स्वाहा: १. ॐ नमः सूर्याभेभ्यः स्वाहा; ११ ॐ नमश्चन्द्राभेभ्यः स्वाहा १२ ॐ नमः सत्याभेभ्यः स्वाहाः १३ ॐ नमः श्रेयस्करेभ्यः स्वाहा; १४ ॐ नमः क्षेमङ्करेभ्यः स्वाहा; १५ ॐ नमो वृषभेभ्यः स्वाहा; १६ ॐ नमः कामचारेभ्यः स्वाहा; १७ ॐ नमो निर्वाणेभ्य स्वाहा; १८ ॐ नमो दिशान्तरक्षितेभ्यः स्वाहा; १९ ॐ नम आत्मरक्षितेभ्यः स्वाहा; २० ॐ नमः सर्वरक्षितेभ्यः स्वाहा; २१ ॐ नमो मारुतेभ्यः स्वाहा | २२ ॐ नमो वसुभ्यः स्वाहा; २३ ॐ नमोऽश्वेभ्यः स्वाहा; २४ ॐ नमो विश्वेभ्यः स्वाहा ॥४॥ पांचमा वलयमां:-चतुःषष्टिदल वलय करी ६४ इन्द्रोनी आ प्रमाणे स्थापना करवी :
१ ॐ नमश्चमराय स्वाहा । २ ॐ नमो बलये साहा। ३ ॐ नमो धरणाय स्वाहा । ४ ॐ नमो भूतानन्दाय स्वाहा ।
AAAAAECE
॥१७५॥
Jain Education Internal
For Private & Personal Use Only
www.jainelibrary.org