Book Title: Pratishthakalpa Anjanshalakavidhi
Author(s): Sakalchandra Gani, Somchandravijay
Publisher: Nemchand Melapchand Zaveri Jain Vadi Upashray Surat
View full book text
________________
अञ्जन
प्र. कल्प
॥२११॥
नैवेद्यादिभिः पूजयित्वा कुलवृद्धा (पितृष्वसा - फईवा) कर्णे परमेष्ठिमंत्र भणनपूर्वकं नाम स्थापयेत् । कुलवृद्वा च जनसमक्षं नाम वर्णयति । पुत्रोत्सङ्गा माता सङ्घच जिनं मुद्रा-फल- नैवेद्यादिभिः पूजयित्वा चैत्यवन्दनं करोति इति ॥
॥ इति नामस्थापनविधिः ॥ परि. १ अं ॥ परिशिष्ट नं. १ अ
नवलोकान्तिकदेवोनी विनंतिः - ( पाना नं. ११९ नी टिप्पण)
लोकान्तिदेवी विनंतिनुं विधान प्रतिष्ठाकल्पमां आवतुं नथी. परंतु हाल पट्टस्थापनविधि वाद करावाय छे. तो नीचे प्रमाणे करावी शकायः
१ सारस्वत, २ आदित्यः ३ वह्नि ४ वरुणः ५ गर्दतोय; ६ तुषितः ७ अव्याबाधः ८ आग्नेयः ९ अरिष्ट - आ नत्र लोकान्तिदेव प्रभु पासे आवी आ प्रमाणे विनंति करे:
Jain Education International
64
जय जय नन्दा, जय जय भद्दा, भदं ते भयवं, सयलजगज्जीवहियं धम्मतित्थं पवत्तेह " ॥ ॥ इति नवलोकान्तिकदेवोनी विनंति ॥ परि० ९ अः ॥
For Private & Personal Use Only
॥२११॥
www.jainelibrary.org