SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र. कल्प ॥२११॥ नैवेद्यादिभिः पूजयित्वा कुलवृद्धा (पितृष्वसा - फईवा) कर्णे परमेष्ठिमंत्र भणनपूर्वकं नाम स्थापयेत् । कुलवृद्वा च जनसमक्षं नाम वर्णयति । पुत्रोत्सङ्गा माता सङ्घच जिनं मुद्रा-फल- नैवेद्यादिभिः पूजयित्वा चैत्यवन्दनं करोति इति ॥ ॥ इति नामस्थापनविधिः ॥ परि. १ अं ॥ परिशिष्ट नं. १ अ नवलोकान्तिकदेवोनी विनंतिः - ( पाना नं. ११९ नी टिप्पण) लोकान्तिदेवी विनंतिनुं विधान प्रतिष्ठाकल्पमां आवतुं नथी. परंतु हाल पट्टस्थापनविधि वाद करावाय छे. तो नीचे प्रमाणे करावी शकायः १ सारस्वत, २ आदित्यः ३ वह्नि ४ वरुणः ५ गर्दतोय; ६ तुषितः ७ अव्याबाधः ८ आग्नेयः ९ अरिष्ट - आ नत्र लोकान्तिदेव प्रभु पासे आवी आ प्रमाणे विनंति करे: Jain Education International 64 जय जय नन्दा, जय जय भद्दा, भदं ते भयवं, सयलजगज्जीवहियं धम्मतित्थं पवत्तेह " ॥ ॥ इति नवलोकान्तिकदेवोनी विनंति ॥ परि० ९ अः ॥ For Private & Personal Use Only ॥२११॥ www.jainelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy