________________
अञ्जन प्र.कल्प
॥२१०॥
ॐ हाँ हाँ परमाईते परमेश्वराय सौषधिमिश्रितपञ्चामृतेन स्नापयामीति स्वाहा ॥ (६) शुद्धजलनो अभिषेकः-आ पांच अभिषेक थया बाद नीचेनो श्लोक बोली शुद्धजलनो अभिषेक करवोःवृन्द्रबृन्दारकाणां सुरगिरिशिखरे बद्धसङ्गीतरङ्ग
_श्चक्रे क्षीराब्धिनीरैः स्नपनमहविधि-जन्मकाले जिनानाम् । सम्यग्र भावेन तस्या-ऽनुकृतिमहमपि प्रीतितः कर्तुकामो;
विम्ब तीर्थेश्वरस्या-ऽमल जलकलशैः सम्प्रति स्नापयामि ॥१॥ (स्रग्धरा) ॐ हाँ हाँ परमाईते परमेश्वराय शुद्धजलेन स्नापयामीति स्वाहा ।।
॥ इति पञ्चाभिषेकविधिः॥ परि.१ल॥
परिशिष्ट नं. १ अं
नामस्थापनविधिः-(पाना नं. ११२ नी टिप्पण) प्रभुन नामस्थापन करतां करवानी विशिष्टविधि केटलीक हस्तलिखित प्रतिष्ठा कल्पमा मले छे. ते विधि अहीं पण करी शकाय हे. ने विधिः
पित्रादयो गृहस्थगरुं प्रणामपूर्वकं प्रार्थयति "भगवन् ! नामकरणं क्रियताम्"। लग्नं ग्रहांश्च मुद्रा-फल
de
SECRECRRRRESTOSTEOS
SEORUS
॥२१॥
Jain Education C
onal
For Private & Personal Use Only
७ww.jainelibrary.org