SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ (१) घीनो अभिषेकः-घृतमायुर्वृद्धिकरं, भवति परं जैनदृष्टिसंपर्कात् । अञ्जन प्र.कल्प तदभगवतोऽभिषेके, पातु घृतं घृतसमुद्रस्य ॥१॥ (आर्या) ___ ॐ हाँ ह्रीं परमाहते परमेश्वराय, दुग्धप्रधानपञ्चामृतेन स्नापयामीति स्वाहा ।। ॥२०९॥ ||3|| (२) दूधनो अभिषेकः-दुग्धं दुग्धाम्भोधे-रुपाहृतं यत् पुरा सुरवरेन्द्रः। तद्बलपुष्टि नेमित्तं, भवतु सतां भगवदभिषेकात् ॥ २॥ (आर्या) ॐ हाँ हाँ परमाहते परमेश्वराय घृतप्रधानपञ्चामृतेन स्नापयामीति स्वाहा ।। दहीनो अभिषेक:-दधि मङ्गलाय सततः जिनाभिषेकोपयोगतोऽप्यधिकम् । भवतु भविनां शिवाऽध्वनि, दधिजलधेराहृतं त्रिदशः॥३॥ (आर्या) ॐ हां ही परमाईते परमेश्वराय दधिप्रधानपञ्चामृतेन स्नापयामीति स्वाहा ॥ PI (४) शेरडीना रसगो अभिषेकः-इक्षुरसोदादुपहृत, इक्षुरसः मुखरैस्त्वदभिषेके । ___भवदवदवथोर्भविनां, जनयतु नित्यं सदानन्दम् ॥ ४ ॥ (आर्या) ॐ हाँ हाँ परमाहते परमेश्वराय इक्षरसप्रधानपञ्चामृतेन स्नापयामीति स्वाहा ।। | (५) सौंषधिमिश्रजलाभिषेक:-सौषधीषु निवसे-दमृतमिह सत्यमर्हदभिषेके। तत् सौषधिसहितं, पञ्चामृतमस्तु वः सिद्धथै ॥५॥ (आर्या) BERGHEASACHACHE CRESC ॥२०९॥ ૫૩ R Jain Education w.jainelibrary.org For Private & Personal Use Only a l
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy