________________
(१) घीनो अभिषेकः-घृतमायुर्वृद्धिकरं, भवति परं जैनदृष्टिसंपर्कात् । अञ्जन प्र.कल्प
तदभगवतोऽभिषेके, पातु घृतं घृतसमुद्रस्य ॥१॥ (आर्या) ___ ॐ हाँ ह्रीं परमाहते परमेश्वराय, दुग्धप्रधानपञ्चामृतेन स्नापयामीति स्वाहा ।। ॥२०९॥ ||3|| (२) दूधनो अभिषेकः-दुग्धं दुग्धाम्भोधे-रुपाहृतं यत् पुरा सुरवरेन्द्रः।
तद्बलपुष्टि नेमित्तं, भवतु सतां भगवदभिषेकात् ॥ २॥ (आर्या) ॐ हाँ हाँ परमाहते परमेश्वराय घृतप्रधानपञ्चामृतेन स्नापयामीति स्वाहा ।। दहीनो अभिषेक:-दधि मङ्गलाय सततः जिनाभिषेकोपयोगतोऽप्यधिकम् ।
भवतु भविनां शिवाऽध्वनि, दधिजलधेराहृतं त्रिदशः॥३॥ (आर्या) ॐ हां ही परमाईते परमेश्वराय दधिप्रधानपञ्चामृतेन स्नापयामीति स्वाहा ॥ PI (४) शेरडीना रसगो अभिषेकः-इक्षुरसोदादुपहृत, इक्षुरसः मुखरैस्त्वदभिषेके ।
___भवदवदवथोर्भविनां, जनयतु नित्यं सदानन्दम् ॥ ४ ॥ (आर्या) ॐ हाँ हाँ परमाहते परमेश्वराय इक्षरसप्रधानपञ्चामृतेन स्नापयामीति स्वाहा ।। | (५) सौंषधिमिश्रजलाभिषेक:-सौषधीषु निवसे-दमृतमिह सत्यमर्हदभिषेके।
तत् सौषधिसहितं, पञ्चामृतमस्तु वः सिद्धथै ॥५॥ (आर्या)
BERGHEASACHACHE CRESC
॥२०९॥
૫૩
R
Jain Education
w.jainelibrary.org
For Private & Personal Use Only
a
l