SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ प्र.कल्प SCHOSRS ॥२०८॥ BREARREARRORROR ॐ अहं-सौंपधिमिश्रमरीचिजालः, सर्वाऽऽपदां संहरणप्रवीणः । करोतु वृद्धिं सकलेऽपि वंशे, युष्माकमिन्दुः सततं प्रसन्नः ॥१॥ (उपजाति) पछी सूर्यदर्शन करावq. सूर्यदर्शनमंत्रः ॐ अहं सूर्योऽसि, दिनकरोऽसि, सहस्रकिरणोऽसि, विभावसुरसि, तमोऽपहोऽसि, प्रियङ्करोऽसि, | शिवङ्करोऽसि, जगच्चक्षुरसि, सुरवेष्टितोऽसि मुनिवेष्टितोऽसि, विततविमानोऽसि, तेजोमयोऽसि, अरुण सारथिरसि, मार्तण्डोऽसि, द्वादशात्माऽसि; चक्रयान्धवोऽसि नमस्ते भगवन् ! प्रसीदाऽस्य कुलस्य तुष्टिं - पुष्टिं प्रमोदं कुरु २ सन्निहितो भव ॥ ____ॐ अर्ह-सर्वसुराऽसुरवन्धः, कारयिता सर्वधर्मकार्याणाम् । भूयात् त्रिजगच्चक्षु-मङ्गलदस्ते सपुत्रायाः ॥२॥ (आर्या) ॥ इति चन्द्र-सूर्यदर्शनमन्त्रः ॥ परि० १-ओ ।। परिशिष्ट नं. १-औ अष्टादशअभिषेक बृहदविधिमा आवता छेल्ला पांच अभिषेकनी विधिः-(पाना नं. १०८ नी टिप्पण) 13 प्रतिष्ठाकल्पनी विधि प्रमाणे अहार अभिषेक थया बाद बृहद्विधिमा आवता घी, दूध, दही, शेरडीनो रस तेमन सौंषधिमिश्रित पंचामृतथी पांच अभिषेक करवा होय तो नीचेनी विधि प्रमाणे करावी शकाय छे. छेवटे शुद्धजलनो अभिषेक तो अवश्य करवो. E ॥२०८॥ SSG Jain Education intonal For Private & Personal Use Only Ow.jainelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy