SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ असन प्र.कल्प ॥२०७॥ RABARRRRRRRRROR ___ॐ नमोऽहत्परमेश्वराय चतुर्मुखाय परमेष्ठिने त्रैलोक्यनताय अष्टदिग्भाग-कुमारीपरिपूजिताय देवेन्द्रमहिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय भगवन्तोऽहन्तः श्रीऋषभदेवादिस्वामिनः अत्र आगच्छन्तु आगच्छन्तु स्वाहा ।।। ॥ इति जिनाहानबृद्विधिः ॥ परि० १-ऐ॥ परिशिष्ट नं. १-ओ चंद्र-सूर्यदर्शनमन्त्रः-(पाना नं. १०६ नी टिप्पण) अढार अभिषेकमां १५ अभिषेक थया वाद चंद्र-सूर्यना दर्शननी विधि कराववामां आवे छे. अष्टादशअभिषेकबृहद्| विधिमां तेना मंत्रो आवे छे ते अहीं बोली शकाय छे. प्रथम चंद्रदर्शन कराव_. चंद्रदर्शनमन्त्रः - ॐ अहं चन्द्रोऽसि, निशाकरोऽसि, सुधाकरोऽसि, चन्द्रमा असि, ग्रहपतिरसि, नक्षत्रपतिरसि, | कौमुदीपतिरसि, निशापतिरसि, मदनमित्रमसि, जगजीवनमसि, जैवात कोऽसि, क्षीरसागरोद्भवोऽसि, श्वेतवाहनोऽसि, राजाऽसि, राजराजोऽसि, औषधीगर्भोऽसि, वन्द्योऽसि, पूज्योऽसि, नमस्ते भगवन् ! | अस्य कुलस्य ऋद्धिं कुरु २; वृद्धिं कुरु २; तुष्टिं कुरु २; पुष्टिं कुरु २; जयं कुरु २; विजयं कुरु २, भद्रं कुरु २; प्रमोदं कुरु २ श्री शशाङ्काय नमः ।। CRORECAUCRECRECR ॥२०७॥ U A Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy