________________
असन प्र.कल्प
॥२०७॥
RABARRRRRRRRROR
___ॐ नमोऽहत्परमेश्वराय चतुर्मुखाय परमेष्ठिने त्रैलोक्यनताय अष्टदिग्भाग-कुमारीपरिपूजिताय देवेन्द्रमहिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय भगवन्तोऽहन्तः श्रीऋषभदेवादिस्वामिनः अत्र आगच्छन्तु आगच्छन्तु स्वाहा ।।।
॥ इति जिनाहानबृद्विधिः ॥ परि० १-ऐ॥
परिशिष्ट नं. १-ओ
चंद्र-सूर्यदर्शनमन्त्रः-(पाना नं. १०६ नी टिप्पण) अढार अभिषेकमां १५ अभिषेक थया वाद चंद्र-सूर्यना दर्शननी विधि कराववामां आवे छे. अष्टादशअभिषेकबृहद्| विधिमां तेना मंत्रो आवे छे ते अहीं बोली शकाय छे. प्रथम चंद्रदर्शन कराव_. चंद्रदर्शनमन्त्रः -
ॐ अहं चन्द्रोऽसि, निशाकरोऽसि, सुधाकरोऽसि, चन्द्रमा असि, ग्रहपतिरसि, नक्षत्रपतिरसि, | कौमुदीपतिरसि, निशापतिरसि, मदनमित्रमसि, जगजीवनमसि, जैवात कोऽसि, क्षीरसागरोद्भवोऽसि,
श्वेतवाहनोऽसि, राजाऽसि, राजराजोऽसि, औषधीगर्भोऽसि, वन्द्योऽसि, पूज्योऽसि, नमस्ते भगवन् ! | अस्य कुलस्य ऋद्धिं कुरु २; वृद्धिं कुरु २; तुष्टिं कुरु २; पुष्टिं कुरु २; जयं कुरु २; विजयं कुरु २, भद्रं कुरु २; प्रमोदं कुरु २ श्री शशाङ्काय नमः ।।
CRORECAUCRECRECR
॥२०७॥
U A
Jain Education
For Private & Personal Use Only
www.jainelibrary.org