Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 28
________________ ११ चतुथंपादः * संस्कृत-हिन्दी टोकाइयोपेतम् * ९०५ सु० कारस्य पर इत्यादेशे, ६३८ सु० णिगः स्थाने ए इत्यादेशे, ६४२ सू० पादस्य प्रकारस्य प्राकारे निवार+ए+इ इति जाते, १० सु० स्वरे परे स्वरस्य लोपे, अज्झीने परेण संयोज्ये निवारण इति भवति । पातयति । पत्+-णिग् +६ इत्यत्र ६३८ सू० णिगः स्थाने ए इत्यादेशे,प्रादेरकारस्य प्राकारे, २०६. सू० तकारस्य डकारे पास इति भवति । ६६४-वूयति । दूधातुः दुःखानुभवे । दू+णिग+तिन् । ६९४ सू० गन्तस्य धातोः दुम इत्यादेशे, ६४७ सू० प्रकारस्य एकारे,६२८ सू० तिवः स्थाने इचादेशे झूमेइ इति भवति। मममम, इत्यस्य प्रक्रिया ६०२ सूत्रे ज्ञेया। हृदयम् ---हिअयं इत्यस्य प्रक्रिया २६९ सूत्रे शेया। १९५-यालयसि । धवल धवलीकरणे । धवल -+-णिग्+तिन् । ६९५ सू० ज्यन्तस्य धवलधातोः विकल्पेन दुम इत्यादेशे, ६२८ सु० तिवः इचादेशे दुमाइ आदेशाभावे-धवल+णिग+इ, इत्यत्र ६३८ सू० णिगमद () इत्यादेशे षवलइ इति भवनि। स्वराणां स्वराः । १०९ सू० बाहुल्येन दुमगलस्य उकारस्य ऊकारोऽपि भवति । यथा--प्रवलितम् । धवल+क्त (त। 1 प्रस्तुलसूत्रेण घवल धातोः दुम इत्यादेशे, बाहुल्ये १०१ सु० उकास्य ऊकारे, ६४५ शुत प्रकारस्य इकारे, १७७. सू० तकारलोपे, सि-प्रत्यये, ५१४ सू० सेर्मकारे, २३ सू० मकारानुस्वारे मिश्नं इति बति ६९६ --तोलयति । तुल तोलने । तुल +-णिग+तिन् । ६९६ सू० ण्यन्त-तुल धातोः विकल्पेन पोहाम इत्यादेशे, ६२८ सू० सिब इचादेशे ओहामइ आदेशा भावे तुल+णिन् +६, इत्यत्र ६३८ सू० णिगः स्थाने प्रकारे तुला इति भवति । --विरक्षिा विपूर्वक बधातुः पिरेमाका चिरिच+णिग्+तिम् । इत्यत्र ६९७ सू० भ्यन्तस्य विरिन्धातोः स्थाने विकल्पेन मोलुण्ड,उल्लुण्ड, पल्हत्य इत्यादेशः,६२८ सू तिवः इचादेशे मोलुड, वल्लुवास, पल्हस्था प्रादेशाभावे--विरिन्+णिम् + इ, इत्यत्र ९०१ सू० बलीयस्येकारस्य एकारे, ६३८ १० णिग अद् (अ) इल्यादेशे, १७७ सू० प्रकार लोपे विरेभाई इति भवति । ६९ ताब्यति । तड़ ताड़ने । नड्+णिम+नि । ६१८ सू० प्यन्तस्य तधातोः विकल्पेन आहोड, बिहोड़ इत्यादेशो, ६३८ मूल तियः इनादेशे आहोज विहोगद प्रादेशाभावपक्षे ६३८ सू० णिग एकारादेशे, ६४२ सू० प्रादेर कारस्य प्रकारे ताडेइ इति भवति।। ६९९---मिश्रयति । मिश्रि मिधीकरणे 1 मिश्र+णिग+लिव । ६९९, सू० ण्यन्तस्य मिश्रधातोः विकल्पेन विसाल, मेलब इत्यादेशो, ६२८ सल निनः इन्चादेशे वौसाला गेलवर प्रादेशाभावपक्षे-३५० सू० रेफस्य लोपे, ४३ सू० कारस्य दी, २६० स० कारस्य सकारे, ३६० सू० सकारस्य द्विस्वे, ८४ सू० संयोगे परे ह्रस्वे, ६३- स० गिगः स्थाने प्रकारे मिस्सइ इत्ति भगति । ७००-उधलयति । उधुलि ऊध्र्व धूलिप्रक्षेपणे । उधूल+णिम् - लिव् । ७०० सू० यन्तस्य उधूलिधातोः स्थाने विकल्पेन गुण्ठ इत्यादेशे,६२८ सू० सिवः स्थाने इयादेशे गुष्ठ आदेशाभावे---- ३४८ सू० दकारलोपे, ३६० सू. धकार-द्वित्त्वे, ३६१ सु० पूर्वधकारस्य दकारे, ६३८ सू० णिगः स्थाने एकारे उघलेह इति भवति । ७०१-भ्रमयति । भ्रमधातुः भ्रमणे । भ्रम् +णिग्+लिन् । ७०१ सू ० यन्तस्य भ्रमधातो: स्थाने विकल्पेन तालिममर, तमाख इत्यादेगौ, ६२८ सू० तिहइचादेशे तालिघण्टइ, तमाम प्रादेशाभावे-- ३५० सू० रेफलोपे, ६३८ सु० मिगकारे, ६४२ सु० पूर्वाकारस्थ दीर्घ भामे ६४० सू० विकल्पेन णि आड इत्यादेशे तु भमावेह तथा ६३८ सू०गि पावे इत्यादेशे तु समावेई इति भवति ।

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 ... 461