SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ११ चतुथंपादः * संस्कृत-हिन्दी टोकाइयोपेतम् * ९०५ सु० कारस्य पर इत्यादेशे, ६३८ सु० णिगः स्थाने ए इत्यादेशे, ६४२ सू० पादस्य प्रकारस्य प्राकारे निवार+ए+इ इति जाते, १० सु० स्वरे परे स्वरस्य लोपे, अज्झीने परेण संयोज्ये निवारण इति भवति । पातयति । पत्+-णिग् +६ इत्यत्र ६३८ सू० णिगः स्थाने ए इत्यादेशे,प्रादेरकारस्य प्राकारे, २०६. सू० तकारस्य डकारे पास इति भवति । ६६४-वूयति । दूधातुः दुःखानुभवे । दू+णिग+तिन् । ६९४ सू० गन्तस्य धातोः दुम इत्यादेशे, ६४७ सू० प्रकारस्य एकारे,६२८ सू० तिवः स्थाने इचादेशे झूमेइ इति भवति। मममम, इत्यस्य प्रक्रिया ६०२ सूत्रे ज्ञेया। हृदयम् ---हिअयं इत्यस्य प्रक्रिया २६९ सूत्रे शेया। १९५-यालयसि । धवल धवलीकरणे । धवल -+-णिग्+तिन् । ६९५ सू० ज्यन्तस्य धवलधातोः विकल्पेन दुम इत्यादेशे, ६२८ सु० तिवः इचादेशे दुमाइ आदेशाभावे-धवल+णिग+इ, इत्यत्र ६३८ सू० णिगमद () इत्यादेशे षवलइ इति भवनि। स्वराणां स्वराः । १०९ सू० बाहुल्येन दुमगलस्य उकारस्य ऊकारोऽपि भवति । यथा--प्रवलितम् । धवल+क्त (त। 1 प्रस्तुलसूत्रेण घवल धातोः दुम इत्यादेशे, बाहुल्ये १०१ सु० उकास्य ऊकारे, ६४५ शुत प्रकारस्य इकारे, १७७. सू० तकारलोपे, सि-प्रत्यये, ५१४ सू० सेर्मकारे, २३ सू० मकारानुस्वारे मिश्नं इति बति ६९६ --तोलयति । तुल तोलने । तुल +-णिग+तिन् । ६९६ सू० ण्यन्त-तुल धातोः विकल्पेन पोहाम इत्यादेशे, ६२८ सू० सिब इचादेशे ओहामइ आदेशा भावे तुल+णिन् +६, इत्यत्र ६३८ सू० णिगः स्थाने प्रकारे तुला इति भवति । --विरक्षिा विपूर्वक बधातुः पिरेमाका चिरिच+णिग्+तिम् । इत्यत्र ६९७ सू० भ्यन्तस्य विरिन्धातोः स्थाने विकल्पेन मोलुण्ड,उल्लुण्ड, पल्हत्य इत्यादेशः,६२८ सू तिवः इचादेशे मोलुड, वल्लुवास, पल्हस्था प्रादेशाभावे--विरिन्+णिम् + इ, इत्यत्र ९०१ सू० बलीयस्येकारस्य एकारे, ६३८ १० णिग अद् (अ) इल्यादेशे, १७७ सू० प्रकार लोपे विरेभाई इति भवति । ६९ ताब्यति । तड़ ताड़ने । नड्+णिम+नि । ६१८ सू० प्यन्तस्य तधातोः विकल्पेन आहोड, बिहोड़ इत्यादेशो, ६३८ मूल तियः इनादेशे आहोज विहोगद प्रादेशाभावपक्षे ६३८ सू० णिग एकारादेशे, ६४२ सू० प्रादेर कारस्य प्रकारे ताडेइ इति भवति।। ६९९---मिश्रयति । मिश्रि मिधीकरणे 1 मिश्र+णिग+लिव । ६९९, सू० ण्यन्तस्य मिश्रधातोः विकल्पेन विसाल, मेलब इत्यादेशो, ६२८ सल निनः इन्चादेशे वौसाला गेलवर प्रादेशाभावपक्षे-३५० सू० रेफस्य लोपे, ४३ सू० कारस्य दी, २६० स० कारस्य सकारे, ३६० सू० सकारस्य द्विस्वे, ८४ सू० संयोगे परे ह्रस्वे, ६३- स० गिगः स्थाने प्रकारे मिस्सइ इत्ति भगति । ७००-उधलयति । उधुलि ऊध्र्व धूलिप्रक्षेपणे । उधूल+णिम् - लिव् । ७०० सू० यन्तस्य उधूलिधातोः स्थाने विकल्पेन गुण्ठ इत्यादेशे,६२८ सू० सिवः स्थाने इयादेशे गुष्ठ आदेशाभावे---- ३४८ सू० दकारलोपे, ३६० सू. धकार-द्वित्त्वे, ३६१ सु० पूर्वधकारस्य दकारे, ६३८ सू० णिगः स्थाने एकारे उघलेह इति भवति । ७०१-भ्रमयति । भ्रमधातुः भ्रमणे । भ्रम् +णिग्+लिन् । ७०१ सू ० यन्तस्य भ्रमधातो: स्थाने विकल्पेन तालिममर, तमाख इत्यादेगौ, ६२८ सू० तिहइचादेशे तालिघण्टइ, तमाम प्रादेशाभावे-- ३५० सू० रेफलोपे, ६३८ सु० मिगकारे, ६४२ सु० पूर्वाकारस्थ दीर्घ भामे ६४० सू० विकल्पेन णि आड इत्यादेशे तु भमावेह तथा ६३८ सू०गि पावे इत्यादेशे तु समावेई इति भवति ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy