________________
१०
* प्राकृत-व्याकरणम् *
चतुर्थपादः वदेव उटिठओ इति भवति । प्रस्थापितः । प्रस्था-+-णिग+क्त । पूर्ववदेव पठा-णिग+त इति जाते, ६३९ सू० णिगः स्थान अनि इत्यादेने, सन्धी, १७५ सू० कारलोपे, सिप्रत्यये, पूर्ववदेव पहाविओ इति भवति । उत्थापितः । उत्स्था उत्थापने । उत्स्था +-णिग्+क्त-त । ३४८ सू० तकारलोपे, पूर्वत्रदेव उठ्ठाविओ इति भवति । तिष्ठति । स्था+तिन् । प्रस्तुतसूत्रेण स्थाधातोः स्थाने धक्क, चिट्ठ इत्यादेशो, पूर्ततो उनकद नित, इशिकिरिशमा रक्त्या । प्रस्तुतसूत्रेण स्थाधातोः चिट्ठ इत्यादेशे, ४१७ सू० क्त्वा तुण इत्यादेशे, १७७ स० नकारलोपे, ६४६ सू० अकारस्थ इकारे विकिरण इति भवति । तिष्ठति । स्था+तिन् । प्रस्तुतसूत्रे स्थाधातोः निरप्प इत्यादेशे, पूर्ववदेव मिरप्पड़ इति भवति । बहुलाधिकारात् । बहुलस्य अधिकारात् कस्मिवितस्थले प्रस्तुत-सूत्रस्य प्रवृत्तिनं भवति । यथा-स्थितम् । स्था+क्ततं । ३४६ सू० सकारस्य लोपे,९०९ सू० साकारस्य प्रकारे,६४५ सू० प्रकारस्य इकारे, सिप्रत्यये, १७७ सू० तकारलोपे, समकारे, मकारानुस्वारे थिनं इति भवति । स्थामम् । स्था+धन-थान+सि । २२८ सू० नकारस्य णकारे, पूर्ववदेव थारणं इति भवति 1 प्रस्थितः । प्रस्था+1 इत्यत्र ३५० सू० रेफलोपे, सकारलोपे, ३६० स० थकारद्वित्त्वे, ३६१ सू० पूर्वथकारस्य तकारे, सिप्रत्यये, सेझैः, डिति परेऽन्त्यस्वरादेर्लोपे पस्थिनो इति भवति । जस्थितः । उत्स्था+त। ३४८ सू० तकार-सकारयोर्लोपे, पूर्ववदेव जस्पिनों इति भवति । स्थित्वा । स्था+क्त्वा । सकारस्य लोपे, ४१७ सू० क्त्वः स्थाने तूण इत्यादेशे,१७७ सू० तकारलोपे थाऊरण इति भवति । एषु प्रयोगेषु बाहुल्येन प्रस्तुतसूत्रस्य प्रवृत्यभावः ।
६५८-उत्तिष्ठति । उत्स्था-धातुः उत्थाने । उत्स्था-+ तिव । इत्यत्र ३४८ सू० तकारलोपे, ६५८ सू० स्थाधातोः ठ, कुक्कुर इत्यादेशौ, ३६० सू० ठकारस्य ककारस्य च द्वित्वे, ३६१ सू० पूर्वउकारस्य टकारे, ६२८ सू० तिवः स्थाने इचादेशे उह, उपकुक्कुरइ इति भवति ।
E-लायति । म्लै म्लाने । संस्कृतनियमेन म्ला +सिव इति जाते, ६८९ सू० म्लाधातोः का, पन्याय इत्यादेशौ वैकल्पिकौ, ६२८ सू० तिबः इचादेशे बाई पवायद प्रादेशाभावे म्ला+इ इत्यत्र ३७७ सू० लकारात्पूर्वे इकारागमे मिलाई इति भवति ।
६६०-निर्मिमोते । निर्मा निर्माण । निर्मा+ते । ६१० सू० निर्मास्थाने निम्माण, निम्मव इत्यादेशी, ६२८ सु० सिकः स्थाने इचादेशे निम्माण मिम्मवह इति भवति । : ६९१---क्षीयते । क्षि क्षये। क्षि+ते। ६९१ बक्षिधातोः बैकल्पिके मिजार इत्यादेशे, ६२८ सू० ते इत्यस्य इचादेशे णिकर, प्रादेशाभावे २७४ सू० क्षस्थ स्थाने झकारे, ६६७ सू० प्रकृति प्रत्यययोर्मध्ये ज्ज इत्यस्य प्रयोगे झिज्जइ इति भवति । ..: . ६९२-छाश्यति । छदि-धातुः पाच्छादने। छद्+णिग्+लिन् । इत्यत्र ६९२ सू० ण्यन्तस्थ धदेः स्थाने विकल्पेन गुम, नम, सन्नुम, ढक्क, मोम्वाल, पवाल इत्यादेशाः, ६२८ स० तिवः स्थाने चादेशे गुमह, मा २२९ सू० वैकल्पिके णकारे एमा, सन्नुमह, दवाइ, ओम्बाला,पन्चालइ आदेशाभावपक्ष-छद्+णिग्-+इ, इत्यत्र ६३८ सू० णिगः स्थाने प्रकारादेशे, ६४२ सू० माद्यस्य प्रकारस्य प्राकारे, १७७ सू० दकारलोपे, १८० सू० यकारश्रुतौ छायद इति भवति ।
६९३-निवारयति, पातयति । निपूर्वको वृग्-धातुः निवारणार्थकः । पत् पत्तने । निवृ+fणम् + तिम्, पत्+-णिग्+तिब्। ६९३ सू० निपूर्वस्य वृगः, ण्यन्तस्य पतेश्च विकल्पेन मिहोड इत्यादेशे, ६२८ सू० तिवः इचादेशे रिगहोइह निवारयति पातयति वेत्यर्थः । आदेशाभावपक्षे तु-निवृ+णिग् + इ इत्यत्र