SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ अपनी मुरी+ ★ संस्कृत-हिन्दी टीकाद्वयोपेतम् ★ ૨. चतुर्थपादः सू० तिव इचादेशे उधुमाइ इति भवति । ६८० श्रधति । श्रद्धा धातुः श्रद्धाने । श्रद्धा + तिव् । २६० सू० शकारस्य सकारे, ३५० सू० रेफ-लोपे ११ सू० दकारलोपप्राप्तिः किन्तु १२ सूत्रेण तन्निषेधे ६०० सू० वा धातोः दह इत्या देशे, ६२० सू० तिव इचादेशे सबह इति भवति । श्रद्दधानः । श्रद्धा + ग्राश्सद्दह + श्रतश् ६७० सू० यानश: माण इत्यादेशे, सिप्रत्यये सहभाग +सि इति जाते, ४९१ सू० सेड:, डिति परेऽन्त्यस्वरादेर्लोपे सब्दमाणी इति भवति । जीवः । जीव+सि, पूर्ववदेव जीवो इति भवति । 1 ६०१ - पिवति । पा धातुः पाने । पा + तिथ् । ६८१ सू० पाधातोः स्थाने पिज्ज, डल्ल, पट्ट, st star: वैकल्पिकाः ६२० सू० तिवः इचादेशे पिज्जह डल्लइ पट्टह घोट्ट आदेशाभावे संस्कृतनियमेन पि+ति इति जाते, ९१० सू० धातोरन्तेऽकारागमे, १७७ सू० बकारस्य लोपे, पूर्ववदेव त्रि इवादेशे पिइ इति भवति । ६८२ -- उद्बाति । उद्वाधातुः गतिगन्धनयोः । उद्या + तिव् । इत्यत्र ६८२ सू० उद्वा इत्यस्य freeपेग रुम्मा, वसुप्रा इत्यादेशी, ६२० सू० वित्र इव । देशे ओरुम्माइ बसुआ आदेशाभावे उद्या इ, इत्यत्र ३४८ सू० दकारस्य लोपे ३६० सू० वकारस्य द्वित्वे जब्वाइ इति भवति । ६८३ - निभ्राति । निद्रा जागरणक्षये । निद्रा+तिव् । ६८३ सू० निपूर्वस्य द्वाधातोः विकल्पेन मोहोर, उष इत्यादेश, ६२० सू० तिवः इचादेशे भोहोरह उधर प्रदेशयोरभावे निद्रा + इ इति जाते, ३५० सू० रेफलोपे, ३६० सू० दकारद्वित्त्वे निद्दाइ इति सिद्धम् । ६८४ - आजिप्रति । प्रान्नाधातुः गन्धादाने । आघ्रा + तिबू ६८४ सू० प्राना इत्यस्य स्थाने विकल्पेन भाइ इत्यादेशे, ६२८ सू० तिव इवादेशे आइइ प्रदेशाभावे श्राम्रा + इ इत्यत्र ३५० स० रेफलोपे, ३६० सू० घकारस्य द्विस्वे ३६१ सू० पूर्वकारस्य गकारे ८४ सू० संयोगे परे हस्ये अग्बाइ इति भवति । ६८५ - नासि | स्ने स्नाने । स्ना+तिव् । ६८५ सू० स्नावातो: वैकल्पिके प्रभुत इत्यादेशे, ६२८ सू० तिवः स्थानं इत्रादेशे असइ आदेशाभावे ना + इ इत्यत्र ३४६ ० स्नस्य स्थाने ह इत्यादेशे व्हाइ इति भवति । ६६६ – संस्थायते । संस्त्यं धातुः संघाते । संस्कृतनियमेन संस्त्या + ति इति जाते, ६८६ सू० संस्त्यावातो: स्थाने खा इत्यादेशे, ६२० सू० ते इत्यस्य इत्रादेशे संखाइ इति भवति । संस्सोनम् । संस्त्या + क्त-तसंखा + त । १७७ सू० तकारस्य लोपे १८० सू० यकारश्रुती, सिप्रत्यये ५१४ सू० सेका, २३ सू० मकारानुस्वारे संस्थायं इति भवति । - ६८७ - तिष्ठति । ष्ठा-स्था गतिनिवृत्तौ स्था+ति । इत्यत्र ६६७ सू० स्थाधातोः स्थाने ठा थक्क, चिट्ठ, निरप्प इत्यादेशाः, ६२८ सू० तिव इचादेशे ठाइ ९११ सू० विकल्पेन प्रकारागमे ठाम इति भवति : स्थानम् । स्था + अनट्धन प्रस्तुतेन सूत्रेण स्थाधातोः स्थाने या इत्यादेशे, सन्धौ २२० सू० कारस्य णका रे, सिप्रत्यये ५१४ सू० सेकारे, २३ सू० मकारानुस्वारे हा इति भवति । प्रस्थितः । प्रस्था + क्त-त । ३५० सू० रेफलोपे, प्रस्तुतसूत्रेण स्थाधातोः स्थाने ठा इत्यादेशे, ३६० सू० ठकारस्य द्वित्वे ३६१ सू० पूर्वकारस्य टकारे, ९०९ सू० ग्राकारस्य प्रकारे, ६४५ सू० प्रकारस्य इकारे, सिप्रत्यये, १७७ सू० तकारलोपे, ४९१ सू० सेड:, डिति परेऽन्त्यस्वरादेलोंपे पट्टिश्रो इति भवति । उत्थितः । उत्स्था + क्त-त । इत्यत्र ३४८ सू०तकारस्य लोपे प्रस्तुतसूत्रेण स्थाधातोः का इत्यादेशे, पूर्व
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy