________________
* प्राकृत-व्याकरणम् *
चतुर्थपादः ६७४ --कथयति । कथ्+तिव । ६७४ सू० कथेः स्थान विकल्पेन णिधर इत्यादेशे, ६२८ सू० स्थाने तिबः स्थाने इचादेशे णिव्यर इति भवति । दुःस्त्रं भणतीत्यर्थः ।
६७५-जुगुप्सति । गुपू रक्षरणे । गो-नुमिच्छतीति । सुन्नन्तत्याद् जुगुप्स् +लिव् इति जाते, ६७५ सू० जुगुप्तः स्थाने विकल्पेन भुग, दुगुच्छ दुगुञ्छ इत्यादेशाः, ६२८ सू० लिव: स्थाने इचादेशे---- भुगइ, दुगुसका युगुल १७७ सु० गकारलोपे-दुउच्छह बुउछइ प्रादेशाभावपक्षे-२९२ सू० सस्य छकारे, ३६० सू० छकारद्विस्त्रे, ३६१ सू० पूर्वछकारस्थ चकारे जुगुभाइ इति भवति।।
६७६-बुभुक्षति । भोक्तुमिच्छतीति । भुज भोजे। सम्मन्नत्वात् संस्कृतवदेव बुभुक्ष तिव इति जाते, ६७६ सू० बुभुक्षेः स्थाने वैकल्पिके णीरव इत्यादेशे,६२८ सू० लिव: स्याने इचादेशे गोरबह आदेशाभावे बुभुक्ष् + इ इति स्थिते, १८७ सू० भकारस्य हकारे, २७४ सु० क्षस्य खकारे, ३६० सू० खकारहित्त्वे, ३६१ सू० पूर्व खकारस्य ककारे, ९१० सूः धातोरन्ले कारागमे बुखाइ इति भवति। वीजयति । वायु करोतीति वीजयति । अथवा वीजा पवनकारकः पदार्थः तदिवाचरतीति वीजयति । वीज+तिन् । इत्यत्र ६७६ सू० बोधातोः स्थाने वैकल्पिके वोज्ज इत्यादेशे, पूर्ववदेव तिवः इचादेशे
वोजाइ मादेशाभावे पूर्ववदेव बीजद इति भवति । .. ६७७-मामात । यो बिन्तमा यति । इत्यत्र ६७७ सू० ध्यैधातोः झा इत्यादेदो,६२८ सू०
तिवः इचादेशे, ९११ सू० विकल्पेन प्रकारागमे भाइ झाइ निपूर्वकस्म ध्य बातोः २२९ स० नकारस्य णकारे, ३६० सू० झकारद्वित्वे, ३६१ पूर्वकारस्प जकारे णिज्झापड गिझाइ इति भवति । निपूर्वकध्यधातुः दर्शनार्थको विद्यते । गायति । मै गाने । मै+तिन् । प्रस्तुतसूत्रेण गैधालोः स्थाने गा इत्यादेश, वैकल्पिके कारागमे, १५० सू० यकारश्रुती, पूर्ववेव गाया गाई इति भवति। ध्यानम् । ध्ये+अनन भा+मन, सन्धौ भान इति जाते, २२८ सू० नकारस्थ कारे, सिप्रत्यये, ५१४ सू० सेर्मकारे, २३ सू० मवारानुस्वारे झारणं इति भवति । गानम् । गै शब्दे । गै+अन! सिप्रत्यये गान +सि, इति जाते २२८ सु० नकारस्य प्रकारे, पूर्ववदेव गारणं इति भवति ।
६७. जानाति । शा अवबोधने। ज्ञा+ति । ६७८ सु० ज्ञाधातोः स्थाने जाण,मुण इत्यादेश, ६२८ सू० तिवः इचादेशे जाण मुणा इति भवति । बहुलाधिकारान् । बलस्थ अधिकारात क्वचित्कस्मिंश्चित्स्थले प्रस्तुतसूत्रस्य प्रवृत्तिः वैकल्पिका जायते। यथा... जालम् । शा+क्त-न । प्रस्तुलसूत्रेय विकरूऐन ज्ञाधातोः जाण इत्यादेशे, ६४५ सू प्रकारस्म इकारे, सिप्रत्यये, १७७ सू० तकारलोपे, ५१४ स. सेभकारे, २३ सू० मकारानुस्वारे जाणिनं प्रादेशाभावे ज्ञा-अं इति स्थिते, ३१३ सू० शस्य
कारे, १५० सू० यकारभुतौ णायं इति भयति । ज्ञात्वा । ज्ञा+वा। पूर्वत्रदेव जाण+क्त्वा इति जाते, ६४६ स० अकारस्थ इकारे, ४१७ सू० क्त्व: स्थाने तूण इत्यादेशे, १७७ सू० त कारखोपे जाणिकए ग्रादेशाभावे ३१३ सू० ज्ञस्य णकारे जाऊण इति भवति । ज्ञानम् । ज्ञानयनटःजाण+अन । १० सू० स्वरस्य लोपे, सिप्रत्यये, सेर्मकारे, मकारानुस्वारे जाणणं आदेशाभावे ज्ञान अणं इत्यत्र ज्ञस्य पाकारे, दीर्घ-सन्धौ णाएवं इति भवति । मण इति तु । मणइ इत्यत्र प्रस्तुतसूत्रेण न किमपि कार्य जातम् । साधना स्वित्थम-ममुहे । मन् प्रवबोधने । मन्+तिन् । २२८ ० नकारस्थ कारे, ९१० सू० धातोरन्तेऽकारागमे, ६२८ सू० तिव इचादेशे मपाइ इति भवति ।
६७६-उक्षमति । उद्धमा उच्चैः शस्त्रादि-बादने । उद्ध्मा+तिम् । ३४८ सू दकारलोपे, ६७९ सू० मा इत्यस्य घुमा इत्यादेशे, ३६० सू० धकारद्वित्वे, ३६१ सू० पूर्वधकारस्य दकारे, ६२८