________________
Pre-
--
चतुर्थ पादः
* संस्कृत-हिन्दो-टोकाद्वयोपेतम् ★ निर्वाणमाप्तोऽपि तमः परस्तात्, स वर्धमानः शरणं ममास्तु ॥१॥ संवयं धात्वादेशानशेषान्, भाषाः षडयन्त्र विवेचनीयाः ।
चतुर्थपावस्य तदर्थकस्य, प्रारभ्यते बालमनोरमेयम् ॥२॥ __ अहमिति । निविधन-समास्तिकामो मङ्गलमाचरेत्" इति सिद्धान्तमाश्रित्य वृत्ति कारेण अहम इति पदेन मङ्गलमाचरितम् । अहमितिपदं परमेष्ठिनः (परमपदे स्थितस्य) परमेश्वरस्य वाचकम्, मङ्गलार्थ शास्त्रस्य, तदध्यायस्थ तत्पादस्य वादी प्रयुज्यते ।
* अथ धास्वादेशाविधिः [क]* कथ्यादिधातूनां स्थाने वज्जरादय ये मादेशा भवन्ति, तान्निरूपयत्याचार्य:---
६७२-इवितो वा । येषां धातनामिकार इत्संज्ञको भवति, तेषां धातुनो स्थाने ये धादेशा भवन्ति ते सर्वे नै कल्पिका एव बोध्याः। तेषामुदाहरणानि तव तत्तत्सूत्रेषु दास्यन्ते ।
६७३--कथयति । कथि(क)कथने । कथ् +तिच् । इत्यत्र ६७३ सू० कथिधातोः वज्जर,पज्जर इत्यादय प्रादेला विकल्पेन भवन्ति, ६२८ सू० तिवः इचादेशे बज्जरइ पाबरइ वप्पालइ पिसुण संघह बोल्लइ चवइ जम्पइ सोसइ साह इति भवति । उबुक्का इति । उब्बुक्कई इति तु उदुपसर्गपूर्वस्थ बुक्क भाषणे इतिधातोः रूपं विद्यते । यथा-उबुक्क+ति । इत्यत्र ३४८ सू० दकारलोफे,३६० सू०बकारद्वित्वे, ११० सू० धातोरन्तेऽकारागमे, पूर्ववदेव उम्बाइ इति सिद्धम् । पर्छ। बज्जरादयादेशाभावपक्ष कथ+ तिव, इत्यत्र १८७ सू० थकारस्य हकारे, अकारस्य मागमे, पूर्ववदेव कहा इति भवति । एते धान्यदेशीषु । केचिदाचार्याः देशीषु-मागधीपैशाचीमहाराष्ट्रीप्रभूतिभाषासु बज्ज़राक्ष्य प्रादेशा देश्ययत्वेन पठन्ति । विभिन्न भाषासु बज्जरादीनां प्रयोगः सुतरा दृश्यते, अत्तस्तेषां मते वजराद्यादेशविधानं पर्थ भवति । उत्तरयति वृत्तिकारो यद् वज्जरादय प्रादेशास्तत्तदेयासु भाषास, तु पठिताः सन्ति परन्तु न तु केबलं कथिधातोः स्थाने विहिताः सन्ति, अस्माभिस्तु केवलं कपिथातोरेय स्थाने एते प्रादेशरूपेण भगिताः । इयमेव पूर्वाचार्याणां मतेस्माकं मते च भिन्नता शेया। अपि च, ते प्राचार्यास्तु तत्तदेशासु भाषास्वेद वज्जसदीनामादेशानां ग्रहणं कुर्वन्ति, तेन तत्तदेश्यासु भाषासु बज्जरादीनां प्रयोगसंकोचः, तेषामन्यापकता च भवति, परं वयं विविधेषु प्रत्ययेषु परेष्वपि कथिधातोः स्थाने बज्जराधादेशविधानमिच्छामः, सेनास्माकं मते वज्जराधादेशानां प्रयोगध्यापकता संजायते । यथाकथितः । कथ्+क्त- कथेः वज्जरादेशे,६४५ सू० अकारस्य स्थाने इकारे,१७७ सु० लकारलोपे, सिप्रत्यये, ४११ सू० से?:, डिति परेऽन्त्यस्वरादेलेपि बजरिओ इति भवति । कयित्वा । कथ- मत्वा
बज्जर+क्त्वा । ६४६ सू० प्रकारस्य इकारे, ४१७ सू० क्त्व: तूण इत्यादेशे, तकारलोपे अरिअण इति भवति । कथनम् । कथ् + ल्युट-अन-बज्जर--अन । १० सू० स्वरस्य लोपे, अजीने परेण संयोज्ये, तिप्रत्यये, २२८ सु० नकारस्य कारे, ५१४ सू० सेमंकारे, २३ सु० मकारानुस्वारे वज्जरणं इति भवति । कथयन् । कथ + शतृ दज्जर-शत् । ६७० सू० शतुः स्थाने न्त इत्यादेशे, शिप्रत्यये, पूर्ववदेव बज्जरन्तो इति भवति । कवितव्यम् । कथ् +तव्यत् -- बजर+तव्य । ६४६ सू० कारस्य इकारे, १७७ सूतकारलोपे, ३४९ सू० यकारलोपे, ३६० सू० बकारद्वित्वे, सिप्रत्यये, पूर्ववदेव वज्जन रिवं इति भवति । अनया रोत्या सहस्राणि रूपाणि सिध्यन्ति । संस्कृतधातुबश्च । प्रत्ययागमलोपादेः विधिः-कार्य संस्कृतघासुतुल्यं बोध्यम् ।