________________
* प्राकृत व्याकरणम् *
चतुर्थ पादः ७३५--क्ते है।।४१६४ भुवः क्तप्रत्यये इरादेशो भवति । हुग्रं । अगुहूअं । परमं । ७३६--कृगे कुणः । ८।४ । ६५ । कृगः कुरण इत्यादेशो वा भवति । कुणाइ, करइ ।
७३७-काणेक्षिते णिप्रारः। ८।४। ६६ । कारणेक्षित-विषयस्य कृगो रिणवार इत्यादेशो वा भवति । गिमारइ, कारणेक्षितं करोति ।
७३८-निष्टम्भावष्टम्मे णिठह-संदाणं । ८।४।६७ । निष्टम्भविषयस्यावष्टम्भविषयस्य च कृगो यथासंख्य रिगट्ठह, सदाग इत्यादेशौ वा भवतः । गिठ्ठहई, निष्टम्भ करोति । संदाराइ, अबष्टम्भं करोति ।
७३६-श्रमे वावस्फः । ८ । ४ । ६८ । श्रमविषयस्य कृगो वायम्फ इत्यादेशो वा भवति । वावम्फइ, श्रमं करोति ।
__७४०-मन्युनौष्ठमालिन्ये णिवोलः। ८।४। ६६ । मन्युना कररणेन यदोष्ठमालिन्य तद्विषयस्य कृगो रिणवोल इत्यादेशो वा भवति । रिणवोलइ, मन्युना पोष्ठं मलिनं करोति ।
७४१-शैथिल्य-लम्बने पयल्लः। ८ । ४ । ७० । शैथिल्यविषयस्य लम्बनविषयस्य च कृगः पयल्ल इत्यादेशो वा भवति । पयल्लइ शिथिली भवति लम्बते था।
७४२-निष्पाताच्छोटे णीलुग्छः । । । ४ ! ७१। निष्पतनविषयस्य पाच्छोटनविषयस्य च कृगो णीलुञ्छ इत्यादेशो वा भवति।णीलुञ्छ, निष्पतति, आच्छोटयति वा ।
७४३--क्षुरे कम्मः ।।४।७२। क्षुरविषयस्य कृगः कम्म इत्यादेशो वा भवति । कम्मइ। क्षुरं करोतीत्यर्थः । __ ७४४-चाटौ गुललः । ८ । ४ । ७३ । चाटुविषयस्य कृगो गुलल इत्यादेशो वा भवति । गुललई, चाटु करोतीत्यर्थः ।
७४५---स्मरेझर-झर-मर-मल-लढ-विम्हर-सुमर-पयर-पम्हहाः । ८ । ४ । ७४ । स्मरेरेते नवादेशा वा भवन्ति । झरइ, झूरइ, भरइ, भलई, लढई, विम्हरइ, सुमरई, पपरई, पम्ह इ, सरई।
__ * अथ चतुर्थः पादः *
*अज्ञान-हन्ता भवतारकश्च, यः कृत्स्न-कर्म-क्षय-कारकश्च । *मनान-नाशकः, भवात-चतुर्गतिरूप-संसारात सर्कस्तारकः, तथा च यः कृत्स्नकर्मणामशेषकर्मणां क्षयर, निर्वाणप्राप्तोऽपि तमसः परस्तात् नतु दीपवत् निर्वाणं गतस्तमसा परिवारयितु शाः; स वर्षमानः, मम प्रापदामापनस्य विघ्नोपधाताय शरणमस्तु रक्षिता भवतु । अशेषान-निखिलान बारवादेशान संश्य कस्य धातोः प्राकृते क मादेशः? इति दर्शयित्वा पभाषाः प्राकृल-भेवाः प्रध्यस्मिन् पादे विवेचनप्राप्ताः सन्ति, तपस्य-पूर्वोक्त-प्रयोजनस्य चतुर्थचरणस्येयंबोलमनोरमाटीका सश्यते । प्रत्र उपजातिछन्।