________________
तुर्थपादः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् *
.. ५ परिवाडे इ, घद्धेई।
७२२.---वेष्टः परिपालः । ८ । ४ । ५१ । वेष्टेयन्तस्य परिपाल इत्यादेशो वा भवति । परिपालेइ, वेढेई।
७२३-क्रियः किणो वेस्तु के च । ८ ! ४ । ५२ । रणेरिति निवृत्तम् । क्रोणाते: किरण इत्यादेशो भवति । वेः परस्य तु द्विरुक्तः केः, चकारात् किरणश्च भवति । किरणइ, दि. के इ, विकिकरण।
७२४-भियो भा-बीहौ । ८ । ४ । ५३ । बिभेतेरेताबादेशौ भवतः। भाइ । भाइय। बोहाइ । बी हिमं । बहुलाधिकारात्, भीग्रो।
७२५---प्रालीङोल्ली।८।४ । ५४ । पालोयतेः अल्ली इत्यादेशो भवति । अल्लीअइ, अल्लोपो।
७२६--निलीड णिली-णिलुक्क-णिरिग्घ-लुषक-लिवक-ल्हिक्काः । ८।४ । ५५ । निलीङः एते षडादेशा वा भवन्ति । णिलीप्राइ, णिलुक्कइ, गिरिग्ध, लुक्कइ, लिक्का, लिहक्कइ, निलिज्जई।
७२७-विली.विरा।८।४। ५६ । विलीविरा इत्यादेशो वा भवति । विराइ, विलिज्जई।
७२८-स्ते रुज-रुण्टो । ८ । ४ । ५७ । रौतेरेताबादेशो वा भवतः । रुजइ, हण्टइ, रवई।
७२६----श्रुटेहणः । ८ । ४ । ५८ । शृणोतेर्हण इत्यादेशो वा भवति । हाइ, सुरणइ । ७३०--धूगेर्बुधः । ८ । ४ । ५६ । धुनातेधुव इत्यादेशो वा भवति । धुव है, धुणइ ।
७३१-भुवे:-हुव-हवाः । ८।४ । ६० । भुवो धातो:, हुव, हव इत्येते प्रादेशा दा भवन्ति । होइ । होन्ति । हबइ। हुवन्ति ! पक्षे, भवह। परिहीण-बिहवो । भविजं । पभवम् । परिभवइ । संभवई । क्वचिदन्यदपि, उन्भुप्रइ । भत्तं ।
७३२-अविति हुः । ८ । ४ । ६१ । विद्वर्जे प्रत्यये भुवो हु इत्यादेशो वा भवति । हुन्ति । भवन । हुन्तो । अवितीति किम् ? होह।
७३३-पृथक्-पष्ट णिध्वः । ८ । ४॥ ६२ । पुथगभूते स्पष्टं च कर्तरि भुवो णिवड़ इत्यादेशो भवति । णिबडई । पृथक् स्पष्टो वा भवतीत्यर्थः ।
७३४-प्रभौ हुप्पो वा । ८१४ । ६३ । प्रभुक्तुं कस्य भुवो हुप्प इत्यादेशो वा भवति। प्रभुत्वं च प्रपूर्वस्पैवार्थः । प्रङ्ग चित्र न पहुप्पइ । पक्षे, पभवेइ।