________________
* प्राकृत व्याकरणम् *
चतुर्थपादः एते चत्वार आदेशा वा भवन्ति । उत्थइ, उल्लाल इ, गुलुगुच्छइ, उप्पेल इ, उन्नामइ।
७०८-प्र स्थापेः पट्टव-पेण्डवौ।।४। ३७ । प्रपूर्वस्य तिष्ठलेर्यन्तस्य पट्टव पेण्डव इत्यादेशौ वा भवतः। पटुवइ, पेण्डवइ, पट्टावा।
७०६--विज्ञपेर्वोक्काबुक्की । ८ । ४।३८ । विपूर्वस्य जानालेय॑न्तस्य वोक्क,अबुक्क इत्यादेशौ वा भवतः । बोक्कइ, अधुक्काइ, विण्णवइ ।
७१०-अपरल्लिव-चच्चष्प-प्रणामाः । ८ । ४ । ३६ । अर्यन्तस्य एते श्रय प्रादेशा वा भवन्ति । अल्लित नसत पणाम ! परे अप्पेड़।
७११-यापेर्जवः । ८।४। ४०। यातेय॑न्तस्य जव इत्यादेशो वा भवति । जवइ, जावें।
७१२--प्लावेरोम्बाल-पव्वालौ। ८ । ४ । ४१ । प्लवतेय॑न्तस्य एतावादेशी वा भवतः । प्रोम्बालइ, पब्वालइ, पावेइ ।
७१३--विकोशेः पक्खोडः । ८।४ । ४२ । विकोशयते मधातोर्यन्तस्य पक्खोड इत्यादेशो वा भवति । पक्खोडइ, विकासाइ ।
७१४--रोमन्थेरोग्गाल-बगोलौ। ८।४।४३ । रोमन्थेनभिधातोर्यन्तस्य एताबादेशी वा भवतः । प्रोग्गालइ, वग्गोलइ, रोमन्थाइ ।
७१५-कमेणिहवः । ८।४।४४ । कमेः स्वार्थण्यन्तस्य रिणव इत्यादेशो वा भवति । रिणहुवइ, कामेष्ट्र ।
७१६-प्राकाशेर्णवः । ८ । ४ । ४५ । प्रकाशेर्ण्यन्तस्य गुन्द इत्यादेशो वा भवति । गुब्बाइ, पयासेइ।
७१७-कम्पेविच्छोलः । ८।४ । ४६ । कम्पेय॑न्तस्य विच्छोल इत्यादेशो वा भवति । विज्छोलाई, कम्पेछ ।
७१८-प्रारोपेवलः । ८।४।४७ । प्रारहेण्यन्तस्य वल इत्यादेशो वा भवति । बलइ, पारोवेइ ।
७१.... दोले रजोलः ।।४। ४८ । दुले: स्वार्थे ण्यन्तस्य रोल इत्यादेशो वा भवति । रलोलइ, दोलइ ।
७२० रजे रावः । ८ । ४ । ४६ । रजेय॑न्तस्य राव इत्यदेशो वा भवति । रावेह, रजेइ ।
७२१-घः परिवाडः । ८ । ४ । ५० । घटेपर्यन्तस्य परिवाड इत्यादेशो वा भवति ।