SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ चतुर्थ पादः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * ६६३-निविपत्योणिहोडः। । ४ । २२। निवृगः पतेश्च ण्यन्तस्य सिहोड इत्यादेशो वा भवति । णिहोडइ । पक्षे। निवारेइ । पाडेइ। ६६४-दूको दूमः । ८।४।२३ । दूको ण्यन्तस्य दूम इत्यादेशो भवति । दुमेह मज्झ हिप्रयं । ६६५-धवले?मः । ८ । ४ । २४ । धवलयतेय॑न्तस्य दुमादेशो वा भवति । दुमइ, धवलइ । स्वराणां स्वरा: (बहुलम)[४.२३८] इति दीर्घत्वमपि । दूमियं । धवलितमित्यर्थः । ६६६-तुलेरोहामः । ८ । ४ । २५ । तुलेयन्सस्य मोहाम इत्यादेशो वा भवति । मोहामइ, तुलई। ६६७-विरिचेरोलुण्डोल्लुण्ड-पल्हत्थाः । ८।४।२६ । विरचयतेय॑न्तस्य प्रोलुण्डा. दयस्त्रय प्रादेशा वा भवन्ति । अोलुण्डइ, उल्लुण्डाइ, पल्हत्थइ, विरेअई। ६६८-तडेराहोड-विहोडौं। ८ । ४ । २७ । तडेय॑न्तस्य एतावादेशी वा भवतः । आहोडइ, विहोडइ । पक्षे । ताइ । ६६६-मिश्रेर्वीसाल-मेलवो। ८ । ४ । २८ । मिश्रयतेय॑न्तस्य वीसाल,मेलव इत्यादेशी या भवतः । वीसालाइ, मेलवइ, दि ..... .: :::::::::::::::::: ७००-उद्ध लेणुण्ठः । ८ । ४ । २६ । उद्धलेय॑न्तस्य गुण्ठ इत्यादेशो वा भवति । गुण्ठइ । पक्षे । उद्धले।। ___७०१--भ्रमेस्तालिप्रण्ट-तमाडौ। ८।४। ३० । भ्रमयतेर्ण्यन्तस्य तालिमण्ट, तमाड इत्यादेशो वा भवतः । तालि प्रण्टइ, तमाङइ, भामेइ, भमाडेइ, भमावेइ । ७०२-नशेविउड-नासव-हारक-विप्पगाल-पलावाः । ८।४ । ३१ । नशेयंन्तस्य एते पञ्चादेशा वा भवन्ति । विजय, नासवइ, हारवइ, विप्पगालइ, पलावइ । पक्षे, नासइ। ७०३---दृशेव-दस-दक्खयाः।। ४ । ३२ । दृशेष्यन्तस्य एते त्रय प्रादेशा वा भवन्ति । दावइ', दसइ, दक्खवइ, दरिसइ । ७०४-उद्घटेरुग्गः । ८ । ४ । ३३ । उत्पूर्वस्य घटेय॑न्तस्य उग्ग इत्यादेशो वा भवति । उग्गइ, उग्घाट। ७०५-स्पृहः सिहः ।।४। ३४ । स्पृहो ण्यन्तस्य सिह इत्यादेशो भवति । सिहइ। ७०६-संभावेरासङ्घः ८ । ४ । ३५ । संभावयतेरासङ्घ इत्यादेशो वा भवति । प्रासइ, संभावइ । ७०७-उन्नमेरुत्थंघोल्लाल-गुलुगुञ्छोप्पेलाः । ८ । ४ । ३६ । उत्पूर्वस्य नमेय॑न्तस्य
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy