________________
* प्राकृत-व्याकरणम् ★
चतुर्थपाद: ६८०-श्रयो धो देह ।।३।६। श्रदः परस्य वधासदह इत्यादेशो भवति । सहहइ । सद्दहमाणो जीवो।
६८१-पिवे. पिज्ज-इल्ल-पट्ट-घोट्टाः।। ४ । १० । पिबतेरेते चत्वार आदेशा वा भवन्ति । पिज्जइ, डल्लइ, पट्टइ, घोट्टइ, पिग्रह।
६८२-उद्वातेरोरुम्मा वसुना।८।४।११। उत्पूर्वस्य वातेः प्रोरुम्मा, बसुना इत्येतायादेशो वा भवतः । भोरुम्माइ, वसुभाइ, उब्वाइ।
६८३-निद्रातेरोहोरोङ्घनै । ८।४।१२। निपूर्वस्य दातेः ओहीर, उस इत्यादेशो वा भवतः । प्रोहीरइ, उङ्घई, निदाइ ।
६८४-प्रा राइग्यः । ८ । ४ । १३। आजिघ्रतेराइन्ध इत्यादेशो वा भवति । प्राइग्धइ, प्रधाइ।
६८५-स्नातेरभुत्तः।८।४।१४ । स्नातेरब्भुत्त इत्यादेशो या भवति । प्रभुत्तइ,
६८६ समः स्त्यः खाः । । ४ । १५ । संपूर्वस्य स्त्यायतेः खा इत्यादेशो भवति । संखाइ, संखायं ।
६८७--स्थष्ठा-थक्क-चिट्ठ-निरप्पाः । ८। ४ । १६ । तिष्ठतेरेते चत्वार प्रादेशा भवन्ति । ठाइ, ठाअइ । ठाणं । पदियो। उदिनो । पट्टाविप्रो। उहाविनो। यत्रका । चिट्ठइ, चिट्ठिऊण । निरप्पा । बहुलाधिकारात् क्वचिन्न भवति । थिय। थारणं । पत्यिो । उत्थिो । थाऊरण ।
६८८-उदष्ठ-कुक्कुरौ।। ४ । १७। उदः परस्य तिष्ठते: ट, कुक्कुर इत्यादेशो भवतः । उदइ, उक्कुक्कुर । ... ६८६-म्लेर्वा पवायौ। ८ । ४ । १८ । म्लायतेर्वा, पब्वाय इत्यादेशौ वा भवतः । वाई, पब्वायइ, मिला।
६६०-निर्मो निम्माण-निम्मयौ ।। ४ । १६ । निपूर्वस्य मिमीतेरेतावादेशी भवतः । निम्माराइ, निम्मवई।
६९१-क्षेणिझरो वा ।। ४ । २० 1 क्षयतेरिणज्झर इत्यादेशो वा भवति । गिझरइ । पक्षे झिज्ज।
६६२-छवेणुम-नूम-सम्नुम-ढक्कोम्वाल-पल्यालाः । ८।४।२१ । छदेण्यन्तस्य एते षडादेशा वा भवन्ति । रामइ, नमइ, गत्वे रामइ, सन्नुम इ,ढवकइ,प्रोम्बालइ,पव्वालइ,छायइ ।