________________
* चतुर्थः पादः *
* अहम्
__ *धास्वादेश-विधिः [क] * ६७२-इवितो या।।४।१। सूत्रे ये इदितो धातवो वक्ष्यन्ते तेषां ये प्रादेशास्ते विकल्पेन भवन्तोति वेदितव्यम् । तत्रैव चोदाहरिष्यते ।
६७३-कथेवज्जर-पज्जरोप्पाल-पिसुण-संघ-बोल्ल-चव-जम्प-सीस-साहाः।८।४।२। कथेर्धातोर्वज्जरादयो दशादेशा बा भवन्ति । वज्जरइ, पज्जरइ, उप्पालइ, पिसुगइ, संघइ, to बोल्लइ, चवई, जम्बइ, सोसइ, साह। उब्बुक्कइ इति तूत्पूर्वस्य बुक्क भाषणे इत्यस्य । पक्षे । कहइ । एते चान्यदेशीषु पठिता अपि अस्माभिर्धात्वादेशीकृता विविधेषु प्रत्ययेषु प्रतिष्ठन्तामिति । तथा च बजरिमो, कथितः । वज्जरिऊण, कथयित्वा । वज्जरण, कथनम् । वज्जरन्तो, कथयन् । वरिपब्वं, कथयितव्यमिति रूपमइस्राणि सिध्यन्ति । संस्कृतधातुवच्च प्रत्यय-लोपागमादिविधिः ।
६७४---दुःखे णिश्वरः।।४।३। दुःख विषयस्य कथेरिणबर इत्यादेशो वा भवति । रिपब्बर । दुःखं कथयतीत्यर्थः ।
६७५-जुगुप्सेझुण-दुगुग्छ-दुगुञ्छाः । ८ । ४ । ४ । जुगुप्सेरेते त्रय प्रादेशा वा भवन्ति । झुगइ, दुगुच्छ, दुगुञ्छइ । पक्षे । जुगुच्छह । गलोपे । दुउच्छइ, दुउञ्छई, जुउच्छई।।
६७६--बुभुक्षि-वीज्योर्णीरव-बोज्जो । ८ । ४।५ । बुभुक्षेराचारविवबन्तस्य च बोजेयया संख्यमेतावादेशौ वा भवतः । गोरवइ, बुहुक्खाई। वोज्जइ, बीजइ ।
६७७--ध्या-गो-गौ। ८ । ४।६। अनयोर्यथासंख्यं झा, गा इत्यादेशी भवतः । झाइ, झापा । गिज्झाइ । निपूर्वो दर्शनार्थः । गाई, गायझारणं । मारणं ।
६७८-जो जाण-मुणौ । ८ । ४ । ७ । जानाते औरण, मुरण इत्यादेशौ भवतः । जागाइ, मुगइ । बहुलाधिकारात् क्वचिद् विकल्पः । जाणि, रणायं । जारिणऊरण, पाऊण । जारगणं, गाणं । मण इ इति तु मन्यतेः ।।
६७६-उदो ध्मो धुमा।८।४।८ । उदः परस्य ध्मो धातोधु मा इत्यादेशो भवति । उखुमाई।