________________
AnimhPAPAusa...mr.mnAAAAAHAANyARJ-rAM
* प्राकृत-ध्याकरणम् *
चतुर्थपादा ७०२माशयति । लश् धातुः नाशने । नश् +णिग्+तिव । ७०२ सू० पद्यन्तस्य नश्धातोः विकल्पेन विउड, नासब, हारत्र, विष्पगाल, पलाव इत्यादेशाः, ६२८ सु. लिव इन्चादेशे विउडा, भासबह, हारबा, विष्पगालइ, पलावइ प्रादेशाभावपक्षे २६० सू० शकारस्य सकारे, ६३८ मु० णिग: स्थाने प्रकारे, ६४२ सु० प्रादेरकारस्य प्रकारे नासह इति भवति ।
७०३-दर्शयति । दर दर्शने । दृश् णिम् +ति । ७०३ सू० व्यस्तस्य वृश्चात विकल्पन दाव, दंस, दक्षय इत्यादेशाः, ६२८ सू तिवः इचादेशे दावइ, वंसद, दासबइ अादेशाभावपक्षे ९०६ सू० ऋकारस्य परि इत्यादेशे. २६० सू शकारस्य प्रकारे, ६३८ सू० रिणगः स्थाने प्रकारे, अन्झीने परेण संयोज्ये परिसह इति भवति।।
७०४- उद्घाटयति । उद्घद्धातुः उद्धाटने । उद्घट् +-णिग् +-तिन् । ७०४ सू० ण्यन्तस्य उद्घधातोः उम्ग इत्यादेशो विकल्पेन भवति, ६२८० तिवः स्थाने इचादेशे अगह प्रादेशाविपक्षे ३४८ सू० दकारलोपे, ३६० सू० प्रकारद्वित्त्वे, ३६१ मू० पूर्वधकारस्य मकारे,११५ मु० टकारस्य डकारे, ६३८ सू० णिगः प्रकारे, ६४२ सू० प्रादेरकास्य प्रकारे उग्धाइ इति भवति ।
७०५-स्पृहयति । स्पृह, स्पृहायाम् । मह +णिम् + तिव ! ७०५. सू० पम्तस्त्र स्पृहः स्थाने सिह इत्यादेशे, ६२८ सू० तिब इचादेशे सिंहाइ इति भवति ।
७०६ - संभावयति । सम्पूर्वकः भूधातुः संभाजनायाम् । संभू+जिग्+तिव । इत्यत्र ७०६ सू० ण्यन्तस्य संभूधातोः प्रासद्ध इत्यादेशे वैकल्पिके,६२८ सू० तिव इन्चादेशे प्रासद आदेशाभावे-९०४ सू० ऊकारस्य अव इत्यादेशे, ६३८ सू० णिग अकारे, ६४२ सू० प्रादेरकारस्थ दीर्थे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये संभावह इति भवति ।
७०७-उन्नामयति । उत्पूर्वको नम्-धातुः उन्नामने । उद्+नम्+णिम्+तिन् । ७०७ सू० ण्यन्तस्य उदनमधातोः विकल्पेन उत्थाच, उल्लाल, गुलुगुठछ,उप्पेल इत्यादेशाः,६२८ सू लिव इचादेशे, उत्पा , उल्लासइ, गुलुगुञ्छा, उप्पेला प्रादेशाभावे--३४८ सू० दकारलोपे, ३६० सू० नकारद्वित्त्वे, ६३० सू० णिग प्रकारे, ६४२ सू० श्रादेरकारस्य प्राकारे उन्नामाई इति भवति ।
___७०--प्रस्थापयति । प्रपूर्वकः ण्यन्तस्थाधातुः प्रस्थापने । प्रस्था+गि तिन् । इत्यत्र ७०८ सू० पपन्तस्य प्रस्थानातोः विकल्पेन पट्ठव, पेण्डव इत्यादेशो, ६२ सू० तिनः स्थाने इचादेशे पट्ठवइ, पेजवइ प्रादेशाभावपक्षे, ३५० सू० रेफलोपे, ६८७ सू० स्थाधातोः हा इत्यादेशे, ३६० सु० ठकारस्य द्वित्त्वे, ३६१ सू० पूर्व ठकारस्य टकारे, ६३८ सू० मिग प्राव इत्यादेशे, सन्धौ पट्टाबद इति भवति ।
७०६-विज्ञापयति । विपूर्वक: पयन्तज्ञानातुः विज्ञापने। विज्ञा+णिग । तिव । ७०९ सू० ण्यन्तरूप विशाधातोः विकल्पेन बोषक, अवृक्क इत्यादेशी, ६२८ सू० शिव इचादेशे वोमका अदुक्का प्रादेशाभावपक्षे संस्कृतनियमेन विज्ञपि+इ इति जाते, ३१३ सू० शस्य स्थाने णकारे, ३६० सू० णकारद्वित्त्वे, २३१ सू० पकारस्य वकारे, ९११ सू० अकारागमे,१० सू० स्वरस्य लोपे, प्रज्झीण परेरा संयोज्ये विण्णवइ इति भवति ।
७१०-अर्पयति । अपि-धातुः प्रपणे । अ +णिग् +तिन् । ७१० सू० गयन्त-अधातोः विकल्पेन अल्लिद,चच्चुप,पणाम इत्यादेशा:,६२८ सुलिव इचादेशे अल्लिबइ,चच्चुपइ, पणाम आवेशाभावे-३५० सू० रेफलोपे,३६० सू० पकारद्वित्वे,६३८ सू० णिगः एकार,६४२ सू० पूर्वाकारस्य दी, ८४ सू०:संयोगे परे ह्रस्वे अप्पेइ इति भवति ।