________________
चतुर्थवादः * संस्कृत-हिन्दी-टाकाधोपेतम् *
१३ ७११-यापयति । याधातुः गती प्रापणे च । या+णिगतिव । इत्यत्र ७११ सू० पयन्त-याधातोः विकल्पेन जव इत्यायो, ६.२८ स० लिव इचादेशे जबइ प्रादेशाभावे-२४५ सू० यकारस्य जकारे, ६३८ सु० गिग अावे इत्यादेशे, दीर्घ-सन्धी जावेद इति भवति ।
७१२--प्लावति । प्लानि हल प्लवने । नव +शिग लिन् । ४१२ सुरू ण्यन्त लक्-धातो: विकल्पेत प्रोम्बाल, पचाल इत्यादेशो,६२८ सूतिक इचादेशे ओम्बालाइ,परवालह प्रादेशाभावे ३५० सू० लकारलोपे, ६६८ सू० णिग: एकारे, ६४२ ९० पूर्वाकारदी पावेई इति भवति ।
१३....विकोशयति । निकोशि-धातुः प्रशारणे । त्रिकोश --णिग् + तिन् । ७१३ सू० ण्यन्तविकोश्धातोः बिकल्पेन पायोड इत्यादेशे, ६२८ सू० तिन इचादेशे पक्खोडा आदेशाभावे २६० सू० शकारस्य सकारे, ६३८ सू० णिग सकारे, अज्झोने परेण संयोज्ये बिकोसई इति भवति ।
७१४..रोमप्रयति । रोमन्थं करोतीति । रोमन्धि (रोमन) +णिग् + लिव । ७१४ सू० ण्यन्तरोमन्य-धातोः स्थाने प्रोग्गाल, बगोल इत्यादेशौ वैकल्पिको, ६२८ सू० तिवः इचादेशे ओग्गाला पगोला प्रादेशाभावे ६३८ सु० णिग अकारे रोमन्था इति भवति ।
७१५-कामयति । कमि (क) कामनायाम् । कम् --णिग+तिव । ५१५ सू० ण्यन्त कम्धातोः विकल्पेन णिहुव इत्यादेशे, ६२८ सू० नि इचादेशे णिहुबई प्रादेशाभावे ६३८ सू० णिग: स्थाने एकारे, ६४२ सू० प्रादे कारस्य दीर्धे कामेह इस भवति ।।
७१६-प्रकाशयति । प्रकाशि प्रकाशने। प्रका+णिग्+तिन् । ७१६ सू ण्यन्त-प्रकाशघालोः विकल्पेन शुटव इत्यादेशे,६२८ सू० तिब इचादेशे गुवाइ प्रादेशाभावे ३५० सु० रेफरलोपे, १७७ सू० ककारलोपे, १८० सू० यकारश्रुतौ, २६० सू० कारस्थ सकारे, ६३८ सू० णिग एकारे पयासह इति भवति ।
७१७-काम्ययति । कम्पि-कम्प कम्पने । कम्प +-गि+तिव । इत्यत्र ७१७ मू० प्रयन्त कम्पधातोः विकल्पेन विच्छोल इत्यादेशे,६२८ सुनित्र इनादेशे विच्छोलह मादेशाभावे, ६३८ सू० णिम: स्थाने एकारे कम्पेई इति भवति ।
७१-मारोहयति । मारुहि ग्रारोहणे। पारुह+णिम् + तिव । ७१८ सू० ग्यन्त-प्रारुहधातोः विकल्पेन वल इत्यादेशे, ६२८ सूनिव इचादेशे बलइ आदेशाभावे संस्कृतनियमेन पारो + णिगन इ इति जाते, २३१ सूपकारस्य दकारे, ६३८ सू० मिग एकारे आरोवेव इति भवति ।
७१६-बोलयति । दुलधातुः उत्क्षेपे । दुल गिग+ तित्र । ७१५ सू० पयन्त-दुल-धातोः स्थाने बिकल्पेन रहोल इत्यादेशे,६२८ सू० लिव इचादेशे रङ्कोलइ मादेशामाये ९०९ सू० उकारस्य प्रकारे, ६३८ सू० णियः स्थाने प्रकारे बोलइ इति भवति ।
७२० - रमयति । रमिग-धातुः रामे । रज-णिम् । लिन् । इत्यत्र ७२० सू० मन्त-रम्धातोः विकल्पेन राव इत्यादेशे, ६२८ सु० तिवः स्थाने इनादेशे राइ आदेशाभाचे ६३८ सूत णियः स्थाने एकारे, ६४२ सू० पूर्वाकार दी, ८४ सू० संयोगे परे ह्रस्वे रम्जेइ इति भवति ।।
७२१. घट्यति । घटि निरिणे । घट्+णिम्+निन् । ७२१ सू० ण्यन्ल-घट-धातोः विकल्पेन परिवाड़ इत्यादेशे, ६२५ सु० तिव इलादेशे परिवाड आदेशा धावे, १९५ सू० टकारस्य डकारे, ६३८ सू० मिग एकारे घडे इति भवति । प्रयोगदर्शनादत्र ६४२ सू० पूर्वाकारस्य दीर्घा म जातः ।। *४ | २ १४॥ सूत्रेण हकारस्य पकारो पाता।