________________
MANORAMAns
......-For-in-munne.AA--
* प्राकृत-व्याकरण *
चतुर्थपादः ७२२ वेष्टयति । वेष्टिधातुः परिवेष्टने । वेष्ट +णिग-लिन् । ७२२ सू० मन्त-वेष्ट्-धातोः विकल्पेन परिपाल इत्यादेशे, ६२८ सू० लिव इचादेशे परिमालाई प्रादेशाभावे ३४८ भू० षकारलोपे, ८९२ सू० टकारस्य खकारे, ६३८ सु० णिगः एकारे वेढे इति भवति ।
७२३-रिति निवत्तम् । ६९२ सूत्रादारभ्य ७२२ सूत्रपर्यन्तं णिगरनुवृत्तिः गृह्यते, इतः परं तस्यानुवृत्तेरभावो बोभ्यः । कोणाति । कञ् द्रध्यविनिमये । क:-लिव । ४२३ सू० कधातोः स्थान किंग इत्यादेशे, ६२८ मू. तिव इनादेदो किणाई इति भवति । ये परस्य तु । वि इत्युपसर्गात् परस्य कधातोः स्थाने एकारयुक्ती द्विरुक्त: ककार: (के) भवतीत्यर्थः । सुत्र-पठित्ताच्चकारात् किणादेशोऽपि जायते । यथा-विक्रीयाति । विकसिव । ७२३ सुपि इत्युपसर्गात परस्य धातोः द्विरुक्त एका र युक्ते ककारे, किरणे च जाते, ६२८ सू० लिन इचादेशे विपकेइ, विकिरण ३६० सू० ककारस्य
७२४---विमेति । त्रिभी भये । भी+ति । ७२४ सु० भीधातोः भा, बीह इत्यादेशी, ६२८ सूतिय इचादेशे माह ५११ मा प्रकाराममे जाते भाजबीहाइ इति नजति। भीतम् । भी+त-त । प्रस्तुतसुत्रेण भीधातो: भा इत्यादेशे, अकारागमे, ६४५ सू० अकारस्य इकारे, सिंप्रत्यये, १७७ सू० . सकारलोये, ५१४ सू० सेमंकारे, २३ सू० मकारानुस्वारे भाइ बीह इत्यादेशे तु बोहिनं इति भवति । बहुलाधिकारात् कस्मिंश्चितस्थले प्रस्तुतसुत्रस्य प्रवृत्तिनं भवति । यथा--भीतः । भीत+सि । तकारस्य लोषे, ४९१ सू० सेखों, डिति परेऽन्त्यस्वरादेलोप भोओ भवति । अत्र प्रस्तुतसूत्रस्य प्रवृत्त्यभावः ।
७२५-मालीपते । चाडपर्वका लीड् धातुः सम्मिलने । पाली+तिव । ७२५ सू० पालीधातो। प्रल्सी इत्यादेशे, १११स प्रकारागमे, १२८स तिव इचादेशे अल्लीअई इति भवति । आलीनः । प्रालीन+सि, प्रस्तुत-सूत्रेचा ग्राली इत्यस्य अल्ली इत्यादेशे, २२८ सू० नकारस्य णकारे, ४९१ सू० से , डिति परेला स्वरादेर्लोपे अल्लीणो इति भवति ।
.७२६-मिलीयते । निपूर्वक: लीधातूः प्रच्छन्ने । निली-ति । इत्यत्र ७२६ सू० निलीधातोः स्थाने विकल्पेन पिलीन, णि लुक्क, णिरिघ, लक्क, लिक्का, लिहक्क इत्यादेशाः, ६२८ सू० तिव इचादेशे रिगलीमह गिलुवकह रिपरिषद लुक्काइ लिगका हिवका प्रादेशाभावे निलो + इ इत्यत्र ६६७ सू. प्रकृतिप्रत्यययोमध्ये जज इत्यस्य प्रयोगे, ८४ सू० संयोगे परे हरवे मिलिज्ल इति भाति ।
७२७-बिलीयते । त्रिपूर्वक लीड-धातुः विनाशे विली-न-तिव । इत्यत्र १२७ सू० किलोधातोः विकल्पेन बिरा इत्यादेश,६२८ सुतिय इनादेशे विराइ अादेशाभावे ६६७ सू० प्रकृतिप्रत्यययोमध्ये जज इत्यस्य विकरणे, ८४ सू० संयोमे परे हस्बे बिलिज्ज इति भवति ।
७२८-रोति । हधातुः शब्दे । रु। तिम् । इत्यत्र ७२८ सु० रुधातोः स्थाने विकल्पेन रुज, रुष्ट इत्यादेगी, ६२८ सु० लिव इनादेशे रुज, हाइ आदेशाभावे, ९०४ सू० उकारस्य प्रव इत्यादेशे रवह इति भवति ।
७२६ .. शृणोति । श्रुष्टि-(श्र धातुः श्रवरणे । श्रु+तिन् । ७२९, सू श्रधानोः स्थाने विकल्पेन हणं इत्यादेशे, ६२८ सू० लिव इचादेशे हणइ प्रादेशाभावे ३५० सू० रेफलोपे, २६० सू शकारस्य सकारे, ९१२ सू० णकारस्य प्रागमे सुरगाइ इति भवति ।
७३० - धुनोति । धूगि घूत्र) धातुः कम्पने । ति । १३० १० धूधातोः स्थाने विकल्पेन ध्रुव इत्यादेशे, ६२८ सू० तिय इनादेशे धुवई प्रादेशाभावे ९१२ सू० णकारमय श्रागमे, ऊकारस्य च उकारे पुणइ इति भवति ।