SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ चतुर्थपाद: संस्कृत-हिन्दी- टीकाद्वयोपेतम् ★ ইখু 1 ७३१- भवति । भूधातुः सत्तायाम् भूतिव् । ७३१ सू० भूवात विकल्पेन हो, हु, ह इत्यादेशाः ६२० सू० तिव इचादेशे होइ, हुबइ, हवइयादेशाभावे ९०४ सू० उकारस्य प्रव इत्यादेशे भवइ इति भवति । भवन्ति । भू+अन्ति हो । न्ति, हुत्र +अन्ति, हव+अन्ति । ६३१ सू० अन्तेः न्ति इत्यादेशे होन्ति बस्ति, हवन्ति इति भवति । परिहार- विभवः । परिहीनः नष्टः विभवः ऐश्वर्यं यस्य सः। परिहीनविभव + सि । त्कारस्य सकारे २६७ सू० भकारस्य हकारे, ४९१ सू० सेडः, डिति परेऽन्त्यस्वरादेलपि परिहोण-बिहवो इति भवति । भक्तुिम् । भू सत्तायाम् । भू+तुम् । ९०४ सू० ऊकारस्य अव इत्यादेशे, ६४६ सू० प्रकारस्य इकारे, १७७ सू० तकारस्य लोपे, २३ सू० म कारस्यानुस्वारे भवि इति भवति । प्रभवति । प्रभू + तिब् । ३५०सू० रेफस्य लोपे, ९०४० ऊकारस्य श्रव इत्यादेशे ६२८ सू० ति दयादेशे भव इति भवति । परिभवति । परिभू तिरस्कारे। परिभू + ति । पूर्ववदेव परिभवइ इति भवति । एवमेव संभवति । संभू संभावनायाम् । संभू+तिव् संभवह इति साध्यमविवपि । बहुलाधिकारात् क्वचिदन्यदपि कार्यं भवति । यथा उद्भवति । उदभू उत्पत्ती । उ + + तिव । ३४८ सू० दकारस्य लोपे, ३६० सू० भकारस्य द्वित्वे, ३६१ सू० पूर्वभकारस्वकारे, बहुलाधिकारात् ककारस्य उकारे, ९११ सू० प्रकारागमे, पूर्ववदेव उग्र इति भवति । भूतम् । भू+क्त - 1+ सि । बाहुल्येन ऊकारस्य प्रकारे, ३७० सू० तकारस्य द्वित्वे, ५१४ सू० सेर्मकारे, २३ सू० मकारानुस्वारे भत्त' इति भवति । 1 ७३२ - भवन्ति । भू+ प्रति । इत्यत्र ७३२ सू० भूधातो: हु इत्यादेशे, ६३१ सू० अन्तेः न्ति, इत्यादेशे हुन्ति इति भवति । भवन् । भू +शतृ । वातो: स्थाने हु इत्यादेशे, ६७० सू० शतुः स्थाने त इत्यादेशे, सिप्रत्यये, ४९१ सू० सेड:, डिति परेत्यस्वरादेर्लोपे हन्तो इति भवति । अविलति किम् ? । विव प्रत्यये परे सत्येव प्रस्तुत सूत्रस्य प्रवृत्तिर्भवति नान्यथा । यथा - भवति । भू+तिथ् । ७३१ सू० भूधातोः स्थाने हो इत्यादेशे ११ सू० तिप्रत्ययस्य वकारस्य लोपे ६२० सू० ति इत्यस्य स्थाने Search होइ इति भवति । अत्र विव-प्रत्ययस्य वकारस्य लोपेन चित्वात् प्रस्तुत - सूत्रस्य प्रवृत्यभावः । ७३३ - पृथग्भूते स्पष्टे च कर्तरि पृथग् भवति, स्पष्टो भवति इत्येतयोः प्रयोगयोः कर्ता पृथक्, स्पष्टश्च वर्तते धातोः णिव्यड इत्यादेशो जायते । "रामः भवति" वाक्येऽस्मिन् रामे कर्तरि सति ७३३ सूत्रेण भूधातोः विड इत्यादेशो न भवति । किन्तु भूघातोः कर्ता यदा पृथग्भूतः स्यात्, स्पष्टः इति वा भवेत्तदा प्रस्तुतसूत्रस्य प्रवृत्तिजयिते । यथा भवति । भू+तिव् । ७३३ सू० भूधातोः frers इत्यादेशे, ६२० सू० तिव इचादेशे विड, पृथक्, स्पष्टो वा भवतीत्यर्थः । w ७३४ -- प्रभुत्वं च । प्रइत्युपसर्गे यदि भूषातुः पूर्ववर्ती भवेत्तदा तस्य प्रभुत्वम् इत्यर्थो भवति । अङ्ग । ग्रह्न+ङि । ५०० सू० ङे स्थान दिएकारे जाते, डिति परेऽन्त्यस्वरादेवपि अङ्ग इति भवति । एवं चित्र प्रक्रिया ३७० सूत्रे ज्ञेया । न । अव्ययपदमिदम्। संस्कृतवदेव प्राकृते प्रयुज्यते । प्रभवति । प्रभू + तिब् । ३५० सू० रेफलोपे, ७३४ सू० भूधातोः स्थाने विकल्पेन हुप्प इत्यादेशे, ६२५ सू० तव इचादेशे पर आदेशाभावे ९०४ सू० उकारस्य स्थाने भव इत्यादेशे, ६४७ सू० प्रकारस्थ एकारे प्रभवेइ इति भवति । F ७३५-- मूतम् ! भू + क्तन्त । ७३५ सू० भूत्रातोः स्थाने हू इत्यादेशे १७७ सू० तकारलोपे, सिप्रत्यये, ५१४ सू० सेकारे, २३ सू० मकारानुस्वारे हूयं इति भवति । अनुभूतम् । अनुभूत+सि । २२८ सू० नकारस्य णकारे, भूवातो: हू इत्यादेशे, पूर्ववदेव अणुहनं इति भवति । प्रभूतम् । प्रभूत+ सि। ३५० सू० रेफलोपे, भूधातो: हू इत्यादेशे, पूर्ववदेव पहूचं इति भवति ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy