________________
★ प्राकृत-व्याकरणम् *
चतुर्थपादः ७३६--करोति । कृगि-कृग् (डुकृञ् करणे) व तिन् । ७३६ ९० कृग्धातोः स्थाने विकल्पेन कुण इत्यादेशे, ६२८ सू० तिवः इचादेशे, कुणा आदेशाभावे .९०५ सू० ऋकारस्य पर इत्यादेशे करइ इति भवति ।
७३७- कारक्षित (काणस्य ईक्षितम् ) करोति । ७३७ सूत्रेण कारणेक्षितं करोतीत्यर्थे कृम्धातोः विकल्पेन जिप्रारइत्यादेशे, ६२८ सू० तिवः इमादेशे णिआरद इति भवति ।
७३५-निष्टम्भ करोतीत्यर्थे ७३८ सू० कृग-धातोः विकल्पेन णिवह इत्यादेशे, ६२८ सू० तिव इचादेशे रिपळुहाइ इति भवति । प्रस्तुतसूत्रेण प्रवष्टम्भं करोतोपर्थे कृग्-धातोः विकल्पेन संदाण इत्यादेशे संवारण इति भवति।।
७३९-'श्रमं करोति" इत्यर्थ ७३९ मू. कृग्-धातोः विकल्पेन वावम्फ इत्यादेशे वावम्फ+ तिव इति जाते, ६२८ सू० तिव: स्थाने इचादेशे वायम्फा इति भवति ।
___७४-"मायुना ओष्ठं मलिनं करोति" इत्यर्थे ७४० सू० कृग्-धातोः विकारपेन णिन्योल इत्यादेशे णिन्धोल+तिद् इति जाते, ६२८ सू० तिवः स्थाने इचादेशे सिम्बोलइ इति भवति । - ७४१-शिथिलो भवति लम्बते वा इत्यर्थे ७४१ स० कृग-धातो: विकल्पेन प्रथल्ल इत्यादेशे, ६२८ सू० तिव इचादेशे पयल्लइ' इति भवति ।
७४२---निःशेषेण निरन्तरं वा पततीति निष्पतति तथा आच्छोटयति इत्यर्थे ७४२ सू० कृग्धातोः विकल्पेन पीलु छ इत्यादेशे, ६२५ सू० तिवः इचादशे पोलुबह इति भवति ।
७४३---रं करोतीत्यर्ये ७४३ स० कृग-धातोः विकल्पेन कम्म इत्यादेशे, ६२७ सू० सिवः स्थाने इचादेशे कम्मा इति भवति । - ७४४.--वाटु करोतीत्यर्थे ७४४ सू० कृग्-धातोः स्थाने विकल्पेन गुलल इत्यादेशे, ६२८ सू० तिषः इचादेशे गुललइ इति भवति ।
७४५- स्मरति । स्मृधातुः स्मरणे। स्मृ+तिन् । ७४५ सू० स्मृधातोः स्थाने विकल्पेन झर भूर भर भल लढ विम्हर सुमर पयर पम्हुह इत्यादेशाः, ६२८ सल लिव स्थाने इचादेशे कण भूरत भरा मलाइ लढा बिम्हराइ सुमरइ पयरइ पाहहद प्रादेशाभावे ३४८ सू० मकारस्य लोपे, ९०५ सू० ऋकारस्य पर इत्यादेशे, पूर्ववदेव सरह इति भवति ।
* अथ चतुर्थपाद है ___ आत्म-गुण-प्रकाशिका हिन्दी-टीका * युक्त परम प्रानन्द से, निधिकार, प्रभु रूप। संगविवजित', निरामयर, निर्मल शुद्ध अनूप ॥
रमण करें निज भाव में, जगती के आधार ।
महावीर भगवान को, नमन करे संसार ।। मान-नेत्र जिस ने दिए, दिया धर्म सुखकार।
पढ़ना, लिखना, बोलना, किया बहुत उपकार ॥ १. मात्ति -रहित । २, रोग-रहित । ३. उपमा-रहित, बेजोड़।