________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः। अनेन वा सुकारस्यानुस्वारः वळेसुं वछेसु सुकृकरणं पूर्व प्राकाले क्त्वा क्वस्तुमत्तूण श्राणाः क्त्वास्थाने थत् रुवर्णस्यार कर व्यंजनाऽत् लोकात् एच्च क्त्वा तुम्तव्यजविष्यत्सु श्त्वं करिश्र । अग्नि १३ जस् शशोर्णोवा जस् स्थाने णो अधोमनयां न बुक् धनादौ द्वित्वं अग्गिणो ॥२७॥ टीका भाषांतर. क्त्त्वास्यादि ६१ णसू ६५ वा ११ कृ (करवु ) धातुने पूर्वकाल अर्थमां क्त्वा प्रत्यय आवे, पनी क्वस्तुमत्तूणआणाः ए सूत्रथी क्वा ने स्थाने अत् थ कृगो भूतभविष्यत्योश्च ए नियमथी कृ नुं का थयुं, पछी कगचज सूत्रथी त नो लुक् थाय, पजी आ सूत्रथी विकल्प ण नो अनुस्वार थकाऊणं अने काऊण एवा बे रूप सिद्ध थाय बे. अने बीजे परे काऊआणं अने काऊआण एवां बे रूप सिद्ध थाय. वृक्ष ३१ संस्कृत वृक्ष शब्दने ऋतोऽत् सूत्रथी वृ नो व थाय, पडी छोऽ क्ष्यादौ सूत्रथी क्ष नो छ थाय. पगी अनादौ द्वित्वं वितीयपूर्वछस्य यः ए नियम लागी त्रीजी विन्नक्तिना टा प्रत्ययने स्थाने न् नो ण अश्या सूत्रथी विकटपे ए नो अनुस्वार श्राय एटले वच्छेणं अने वच्छेण एवा बे रूप सिद्ध थाय. संस्कृत वृक्ष शब्दने ऋतोऽत् सूत्रवडे वृ नो व थाय, पनी छोऽक्ष्यादौ ए सूत्रथी क्ष नो छ थाय. पली अनादौद्रित्वं द्वितीये पूर्वछस्य यः पनी निस्भ्यसूसुपि ए सूत्रश्री अकारने एकार थाय पनी आ सूत्रश्री सु प्रत्ययने विकल्पे अनुस्वार श्राय एटले वच्छेसुं तथा वच्छेसु एवां बे रूप सिद्ध थाय. संस्कृत कृ धातु करवू तेमां प्रवर्ते, तेने पूर्वप्रमाणे क्त्वा प्रत्यय आवे पती कस्तुमत्तूणआणाः ए सूत्र लागी क्त्वा ने स्थाने अत् आदेश थाय. पनी ऋवणस्यार् ए सूत्र लागी कर एवं रूप श्राय, व्यंजनात् अने एचक्वातुम्तव्यभविष्यत्सु ए नियम लागी इकार श्राय एटले करिअ एवं रूप सिद्ध थाय. संस्कृत अग्नि १३ शब्दने विनक्तिप्रत्यय जस् आवे पनी जनशसोर्णो वा ए सूत्र वडे जस ने स्थाने णो अयो पजी अधोमनयां नलुक अने अनादौ द्वित्वं ए सूत्रो लागी अग्गिणो ए रूप सिद्ध थाय. ॥ २७॥
विंशत्यादेच्क् ॥२॥ विंशत्यादीनामनुखारस्य बुग नवति विंशतिः वीसा त्रिंशत् तीसा संस्कृतं सक्कयं । संस्कारः सकारो इत्यादि ॥ २७ ॥ मूल भाषांतर. विंशति विगैरे शब्दोना अनुस्वारनो लुक् थाय जे. जेम संस्कृत विंशति तेनुं प्राकृत वीसा थाय. तेवीरीते त्रिंशत्तुं तीसा. संस्कृतनुं सक्कयं अने संस्कारर्नु सकारो इत्यादि शब्दोमां अनुस्वारनो लुक् थयेलो . ॥ २० ॥
For Private and Personal Use Only