Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी | विषयो हि हेतस्तथा स्यात, यथा अनुष्णो वह्निः कृतकखादिति, अत्रहि कृतकखेनाग्नेरनुष्णखे साध्ये प्रत्यक्षेण तदोष्ण्यग्रहणात् | बृहद्वृत्तिः
| भवति हेतोधिः , एवं परमाणुसावयवखसाधकस्य मूतत्वादेरनुमानादिबाधोऽपि हेतो!द्धव्यः, नचेह कार्यत्वेन क्षित्यादेः सक-1 ॥१३॥
कत्वसाधने प्रत्यक्षेणाऽकर्तृकत्वग्रहणात् तेन हेतोबाधा, प्रत्यक्षेणात्र काँग्रेहणायोग्यत्वात् , ननु शरीरज्ञानचिकीर्षाप्रयत्नशालीका लोके प्रसिद्धः, न च क्षित्यादिषु एवंविधः कर्णोपलभ्यते तसात् प्रत्यक्षेण तदनुपलम्भेन अकर्तृकत्वनिश्चयाद् भवति | कालात्ययादिष्टो हेतुरिति चेन्न, ज्ञानेच्छाप्रयत्नवान् एव कशब्देनाङ्गीकारात् , तस्यैव कर्तृत्वेन सर्वत्रप्रसिद्धेः, अथ कथं न | शरीरस्य तत्र प्रवेशः, तस्याऽचैन्यरूपत्वादिति चेत् एवं तर्हि इच्छाप्रयत्नयोरपि तस्य समानत्वात् तद्वानपि न कर्ता स्यात् , है तथा च ज्ञानवान् कर्ता इति प्राप्तं, न च तन्मात्रवतः कर्तृत्वमुपपद्यते, करोतीति कर्ता इति व्युत्पत्त्या अर्थक्रियोपहितस्वरूपस्यैव 8
कर्तृशब्देनाभिधानात् , अन्यथा मृत्पिण्डदण्डादिघटसामग्रीज्ञानमात्रवतोऽपि कुम्भकारस्य घटनिष्पादनं विनाऽपि कर्तृत्वप्र| सङ्गात , ज्ञानमात्रवतश्च कर्तृत्वाभ्युपगमे सर्वस्य सर्वकर्तृत्वापातात् , दर्शनश्रवणादिना सर्वेषां सर्वपदार्थेषु प्रायो ज्ञानमात्रसंभवात् , अथ शरीरस्य ज्ञानोत्पादनोपयोगित्वात् न कर्तृत्वानुप्रवेशः, तर्हि ज्ञानेच्छयोरपि तत्प्रवेशो न भवेत्, यथाक्रममिच्छाप्रयत्नयोस्तयोरुपयोगात् , तथा च केवलप्रयत्नवान् कर्तेति स्यात्, न चाव्यवधानेन प्रयत्नात् कर्तृशब्दार्थसम्भवात् तद्वानेव कर्ता भवतु इति वाच्यं ? चैतन्यं विना तस्यापि अनुपपत्तेः, तस्मात् शरीरज्ञानादिमानेव कर्ता, तस्य चात्रानुपलम्भात् प्रत्यक्षबाध इति, ॥१३९॥ तदयुक्तं ज्ञानादेरिच्छाद्युत्पादोपयोगेऽपि इच्छाप्रयत्नयोर्विषयोपदर्शनार्थ पुनरुपयोगात् स्वयं विषयग्रहणासामर्थ्य न ज्ञानोपदर्शित एव विषये तयोः प्रवृत्तेः, तस्मात्तदर्थ ज्ञानमवश्यमेपणीयं, न चेच्छाप्रयत्नावपि विना कर्तृत्वं ज्ञानमात्रवतः प्रागेव तन्नि
MOREOGRESCUESCRICS
For Private and Personal Use Only

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389