Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कार्यदर्शनात् तदभावे चादर्शनाद् , अन्वयव्यतिरेकानुविधानमेव च भावानां कार्यकारणभावबीजं यथा च प्रत्यग्रोत्पन्नेषु अङ्करादिषु तदन्वयव्यतिरेकाननुविधानमनुभवसिद्धं, तथा चिरोत्पन्नेषु भूभूधरादिष्यपि तथैव तन्मन्तव्यं तत्समानयोगक्षेमत्वा
दिति, एतेन परमाण्वादयश्चेतनयोजिताः प्रवर्त्तन्तेऽचेतनत्वात् वास्यादिवत् , अचेतनप्रवृत्तेश्चेतनकार्यत्वनिश्चयादसदादेश्चेतनस्य &| परमाण्वादिप्रवृत्तिं प्रति अप्रयोजकत्वाद् योऽत्र प्रयोक्ता स ईश्वर इत्यपि तत्साधनं प्रत्युक्तम् , अत्रहि किमिदम् , आयोजनं पर-1
माण्वादीनां किं कुविन्देन तन्त्वादेरिव हस्तादिना तेन तेषां ग्रहणम् , आहो पिशाचादिना मनुजशरीरस्येव सर्वात्मनाऽऽस्कन्दनं, नाद्यः, शरीराभावेन तस्य हस्ताद्यभावात् तद्ग्रहणाऽसंभवात् , संभवे वा तस्य शरीरत्वप्रसङ्गात् , शरीरस्य चाव्यापकतया महतः क्षित्यादिकार्यराशेरेकदैव तेन निर्वर्तयितुमशक्यत्वात् , व्यापकत्वेन वा सकलस्यापि आकाशस्य तेन व्याप्त्या क्षित्यादिकार्याऽन|वकाशापत्तेः, न द्वितीयः, सहि देहाभावात् प्रयत्नेन तानास्कन्देत् , स च प्रयत्नस्तत्र किं साकल्येन वर्त्तते एकदेशेन वा, नाद्यः,
देशाप्रतिनियमेन सर्वत्र क्षित्यादिकार्यप्रसङ्गात् , न द्वितीयः, तद्विरहिणि देशे कार्यानुत्पादापत्तेः, अपसिद्धान्तापाताच्च, प्रवर्त्तन्त इति &च प्रवृत्तिः क्रियामानं वा, हिताहितपर्याप्तिपरिहारफला वा चेष्टा, कार्योन्मुख्यं वा, न प्रथमः, पवनोद्भूतानां वियति पताका
दीनां चेतनाधिष्ठानमन्तरेणापि प्रवृत्तिमात्रदर्शनेन हेतोरनेकान्तिकत्वात् , न द्वितीयः, तेषामचैतन्येन तादृश्याश्चेष्टाया असंभवात् , संभवेऽपि स्वं प्रति परं वा, नाद्यः, हिताहितपरिज्ञानवैकल्येन तेषां तदभावात् , भावे वा तेषामपि चैतन्यप्रसङ्गेन तदर्थ |खत एव प्रवृत्त्या चेतनाधिष्ठानानुपयोगात्, न द्वितीयः, देशादिव्यवधानात् मणिमन्त्रौषधादिमता चेतनेन अनधिष्ठितानामपि | वरभोज्यादीनां तादृप्रवृत्युपलम्भात् , न तृतीयः, वास्यादीनामपि पवनादिनुन्नानां चेतनाधिष्ठानं विनापि जातु दार्वादि
For Private and Personal Use Only

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389