Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्तिः
॥१५॥
अथातोन तेषां स्वयमप्रवृत्त्या तन्निर्माणानुपपत्तेरितिचेत् । अस्तु तावदेवमभ्युपगमे तस्य सर्वकर्डखव्याघात इत्येक दपणम. अन्यच्च भोक्तकर्मभिरेव कारकाणां प्रवत्तेनेन तनिमोणोपपत्त्या तदर्थमपि तदपेक्षा वैयात, असम्बद्घरचेतनैस्तैस्तेषां प्रवर्तने तिप्रसङ्ग इति चेत् न, द्वये हि जगति भावा भवन्ति, केचिदसंबद्धा अप्यचेतना अप्यन्येषां प्रवर्तयितारः, यथाऽयस्कान्तादयो लोहानां यथा च तिलकाञ्जनादयो देशादि विप्रकृष्टानामपि अङ्गनादीनां, केचित्तु संबद्धा एव चेतना एव तथा, यथा कविन्दादयस्तन्तुवेमादीनां तदिह कर्मभिरपि असम्बद्धाऽचेतनैरेव क्षित्याघारम्भकाः, परमाण्वादयो यदि प्रवर्तन्ते तदा को विरोधः, अयस्कान्तादिष्वपि सर्वैरेव तथोपलम्भात् , अस्सदादीनामगोचरोहि भावानां प्रभावातिशयः, तस्मात् क्षित्यादिनिमाणे कर्माणि तत्सहकृतां जीवा वा तत्कारकाणां प्रयोजकाः, पटादिनिर्मिती तु तेषां कुविन्दादयोऽन्वयव्यतिरेकानु विधान| सिद्धखात . न च कर्मणामतीन्द्रियखेन तदन्वयव्यतिरेकानुविधानासिद्धखात् क्षित्यादिनिर्माणे तेषामप्रयोजकखमितिवाच्यं, | क्षित्यादिजगवैचित्र्यस्यान्यथानुपपन्या तत्रापि तत्सिद्धेरवश्यं भावादिति नोभयत्रापि कार्यखाद् हेतोस्तदतिरिक्तकर्तृ विशेष| सिद्धिः, एतावतैव च साध्यसिद्धौ अधिककल्पनायां प्रमाणाभावात् , ननु कार्यखादसी मा सेत्सीत् , तथापि न सर्वथा तदभावः | सिध्यति अतीन्द्रियखेन तस्य ग्रहणायोगस्यापि संभावनास्पदत्वादिति चेन्न, अनुमानात् तत्सिद्धेः, क्षित्याद्यङ्करपर्यन्तं न पराभिमतबुद्धिमतपूर्वकं तदन्वयव्यतिरेकाननुविधायिखात् , यदेवं तदेवं यथा न पटः कुलालपूर्वकः, तदन्वयव्यतिरेकाननुविधायि च विवादाध्यासितं तस्मान्न तत्पूर्वकमिति, अत्र च मृद्दण्डादिसामग्येऽपि कुम्भकाराभावे कुम्भ इव यदि क्षितिजलादि-बर कारणसमवधानेऽपि कदाचिदङ्कुरादिकार्य न जायेत, तदाऽतिरिक्तबुद्धिमत्पूर्वकलं तस्यानुमीयेत, न चैवमस्ति तत्समवधानेऽवश्यं /
॥१५॥
For Private and Personal Use Only

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389