Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
1-1-%%
CAREE
४ प्रध्वंसेन तस्य चारित्राद्यवाप्तिक्रमेण मोक्षसिद्धेः, आदिमता तत्त्वज्ञानेन कथं चिरपरूढस्य तस्य प्रध्वंस इतिचेन्न, योगानुग्रहात्तस्य
दृढतया प्रत्यग्रतया चातिवलीयस्वेनोत्पत्तेः, दृश्यते च लोके बहोः कालादनेकरङ्गाङ्गनलब्धविजयस्यापि कस्यचिन्महामल्लस्य |केनचिन्नवयौवनोन्मदिष्णुतया इति विक्रान्तेन पराजयः, तथापि तीव्रातपेन लवाङ्कुर इव कुतश्चित्संस्कारात् पुनःप्ररूढेन मिथ्याज्ञानेन तत्त्वज्ञानं बाधिष्यत इतिचेन्न, धियां तत्त्वार्थपक्षपातितया प्राप्तसामर्थेनादिमताऽपि तत्वज्ञानेनानादिमस्यापि मिथ्याज्ञानस्य समूलकाषं कषितलेन पुनः प्ररोहाभावात् , तथाच कथं तेन तस्य बाधो भवेत् , यदाह-निरुप्लवभूतार्थस्खभावस्य विपय॑यैः, न बाधयन्नवखेऽपि बुद्धस्तत्पक्षपाततः, एतेन प्रकृतिपुरुषविवेकदर्शनादुपरतायां प्रकृतौ पुरुषस्य स्वरूपेणावस्थानं मोक्ष इति, सांख्यानां मोक्षलक्षणमपास्तं, तथाहि कोऽयं प्रकृतेरुपरमो ? विनाशो वा, निर्व्यापारख वा, नाद्यः, तस्या नित्यखा-18 ङ्गीकारात्, न द्वितीयः, प्रवृत्तिशीलाया निर्व्यापारवासंभवात् , विवेकदर्शनात् कृतार्थवेन तत्संभव इति चेन्न, किं प्रकृतेः पुरुपाद् विवेकदर्शनं, पुरुषस्य वा प्रकृतेः, परस्परं द्वयोरपि वा, न प्रथमः, प्रकृतेरचैतन्येन तदयोगात्, दर्शनस चेतनधर्मखात्, | चेतनोपरागात् तद्योग इति चेन्न, तदानीं तस्यापि निवृत्तेः, अनिवृत्तौ वा प्रागिव विवेकदर्शनस्यासिद्धः, न द्वितीयः, पुरुषस्य हि विवेकदर्शनं चित्खरूपखात् वा स्यात् तत्त्वसाक्षात्कारात् वा, नाद्यः, संसारावस्थायामपि तद्रूपखात्यागेन तत्प्रसङ्गात् , न द्वितीयः, | तस्य बुद्धिधर्मखान, अन्यधर्मेण चान्यस्य विवेकदर्शने सर्वात्मनामपि तदापत्तेः, प्रकृत्या विवक्षितपुरुषसम्बन्धितया बुद्धरुत्पाद|नेन तद्धर्मस्यास्य तत्र संक्रान्तिः, तथा चान्यधर्मवेपि तस्यैव विवेकदर्शनं नान्यस्य इत्यतो नातिप्रसङ्ग इतिचेन्न, सहि संक्रामहै। ततो व्यतिरिक्तोऽव्यतिरिक्तो वा स्यात् , नाद्यः, अनाहितातिशयतया प्रागवस्थातो, विशेषेण तसाद् विवेकदर्शनानुपपत्तेः,
AC-का -५
For Private and Personal Use Only

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389