Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CROCOCROSAGAR
कथंचित्तत्र सुखशब्दो भज्येत, सुखप्राप्युपायतयैव तस्य पुरुषेणाभिलष्यमाणखादित्यावेदितखात् , अपि च यदि कचित् वास्तवं सुखं नाभ्युपेयेत तदा वैषयिकसुखस्य शश्वदुःखानुषङ्गात् वस्तुतो दुःखतया तत्र सुखशब्दस्य प्रवृत्तिर्न स्यात् , मुख्याभावे गौणशब्दाप्रवृत्तेः मुख्यं तत्क उपलब्धमिति चेत् , न, प्रागुक्तनीत्याऽनुमानागमाभ्यां मुक्तौ तदुपलब्धेः, अनुमानाद्युपलब्धेन तेनोपचारप्रवृत्तेः, अन्यथा मेरुरयं स्थैर्येणेत्यादौ पुरुषे मेरुशब्दो नोपचर्येत मेरोः कचिदपि साक्षादनुपलम्भात् , भारवाहानां च स्वेदभाजां भारावतारणेन तरुच्छायायां शीतमृदुपवनस्पर्शात् सुखस्य खसंवेदनसिद्धेः, न तद् दृष्टान्तावलम्बनेन दुःखाभावे आनन्दादिशब्दप्रयोगः कर्तुमुचितः, तदेवं नित्यसुखसिद्धर्हितप्राप्तिरेव मुमुक्षूणां मुख्यः पुरुषार्थो नतु अहितहानिरितिसिद्धं, भवतु वा दुःखहानिरपि मुख्यः पुरुषार्थस्तथापि असौ आरोग्यादिजन्मे चानुभूयमाना एव तथा इतरथा मूर्छाद्यवस्थावखपि प्रेक्षावत्प्रवृत्तिप्रसङ्गात् , न च मुक्तौ दुःखहानिरनुभूयते तत्र ज्ञानानुपगमात् तसान पुरुषार्थः, यदाह 'दुःखाभावोऽपि नावेद्यः पुरुषार्थतयेष्यते, नहि मूर्छाद्यवस्थार्थ प्रवृत्तो दृश्यते सुधीः ॥ १॥ प्रेयसीविरहादिजन्यदुःखहानिमभिलषतां विषाम्यादी प्रवृत्तिदर्शनेनाननुभूयमानाया अपि तस्याः पुरुषार्थत्वं दृष्टमिति चेन्न, प्रेक्षावदुःखहानेरिह पुरुषार्थतायाः साध्यखात् विषादिप्रवर्तिष्णूनां च लोकशास्त्रनिषिद्धाचरणेनाप्रेक्षावत्तया दुःखहानेरपि विडम्बनारूपतया तत्त्वतोऽपुरुषार्थखात् , शास्त्रलो| काविरुद्धनीत्या खरूपेणेष्यमाणस्यैव अर्थस्य वस्तुतः पुरुषार्थखात् , अथवा तत्रापि कामादिविपर्यस्तमनसां प्रेत्यप्रियतमादिसंगमा भिसन्धिना विषादिषु हितप्राप्त्यर्थमेव प्रवृत्तेन दुःखहानिः पुरुषार्थः, ननु अनुभूयमानतया चेद् दुःखहानेरवश्यं पुरुषार्थसमिष्यते, तर्हि मुक्तावपि साऽस्त्येव, केवलं तस्या अनुभवमानं विवक्षितं स्वसंवेदनरूपस्तद्विशेषो वा, सोऽपि कदाचिद् वा, यावत्
CASEARCA RDCOR
For Private and Personal Use Only

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389