Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्तिः
| ५ लि.
॥१८६॥
ट्र बभूवतुरमुष्य मनुष्यमालेदिक्कूलमुद्यशःप्रवहप्रबन्धौ । आद्यस्तयोः प्रतिकलं खनिवेशसिय विद्याप्रसाद्यवदनो जिनचन्द्रमरिः।
॥५॥ नर्तयितुं संवेगं पुनर्नूगां लुप्तनृत्यमिव कलिना । संवेगरङ्गशाला येन विशाला व्यरचिरुचिरा ॥६॥ द्वितीयः प्रज्ञातोऽभवदभयदेवो मुनिपतिर्विविक्तादेयायास्त्वरितमपनीयान्तरपटीम् । अकार्षीद् यो गुह्यस्वरसरससंवेदनकृते नवाझ्यास्तन्वजयास्तनु| विवरणं कामुक इव ॥ ७॥ तदनुसमभूच्छिष्यस्तस्य प्रभुर्जिनवल्लभो जगति कवितागुम्फा यस्य द्रवद्रसमन्थराः । अनितरकविच्छायापच्या चमत्कृतिचुञ्चवो न हृदि मधुरा लग्नाः कस्य सरस्य यथेषवः ॥८॥ तच्छिष्यो जिनदत्तमुरिरभवच्चारित्रिणामग्रणीर्यो मध्ये समय विधिं च विषयं सत्पारतव्यं तथा । एतां सिद्धपदत्रयीं त्रिपथगां लब्ध्वा यथा मातृकां व्याशिष्टाऽहितलक्षणः कृतमुखो विश्वं यथा शाब्दिकः ॥९॥ लोलादोलाधिरोहात् काननशिखरिणः कन्दरोत्सङ्गरंगक्षोणीमर्णशोभावधि| मधिशयिताः पूर्णहृन्नेत्रकर्णाः जीवानून श्रोत्रवृत्तेर्निशमनमनसामन्तरङ्गन मातः शङ्के गानच्छलेन त्रिदिवयुवतयो यद्गुणानु. गिरन्ति ॥१०॥ संजज्ञे जिनचन्द्रमूरिरमुतः शिष्यव्रजग्रामणीविभ्रल्लोचनकार्मणं बत नृणां सौन्दर्यमर्यस्तनोः । यो गोपाहि
॥१८६॥
१ दिकूलमुबई, दिग्व्यापकं, निवेशो निवासः। २ विविकादेया विवेकवग्राह्या एकान्तप्रदेशग्राह्या च, अन्तरपटी तदर्थज्ञानलक्षणा शाटिका च, गुयं रहस्यार्थरूपम् उपस्था च, नवांग्याः स्थानाद्यन्नरूपायाः प्रत्ययावयवायाश्च, तनुविवरणं सूक्ष्मार्था खल्पा वा व्याख्या शरीरप्रकाशनं च । ३ कवितागुम्फाः काव्यरचनाः । ४ विधिराज्ञा सम्यक्त्वचारित्रादीनां मिथ्यावास्रवादिनिवृत्तिरूपो, जिनार्चा प्रत्युपेक्षादि प्रवृत्तिरूपच विषयः, पारतंत्र्यं गुर्वादेः पठितमात्रसिद्धमत्रपदवत् यद् विध्यादि पदत्रयं खार्थ्याभ्यासमात्रेण साध्यसाधकं तत्सिद्धपदं, त्रिपथगां ज्ञानादिमार्गत्रयानुगतां, ब्याशिष्ट ब्यान अहितलक्षणो गुणैः प्रतीतः कृतमुखः कृती। ५जीवानून् जीवितौषधानि। ६ अर्यः खामी, गोपा राजानोऽपि गुरुवृषौ धर्माचार्यधौं बृहस्पतिशको च।
For Private and Personal Use Only

Page Navigation
1 ... 384 385 386 387 388 389