Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| तसंस्तवो गुरुवृषाधिक्षेपमातन्वतो बालोऽपि प्रतिवादिनो निरजयद दैत्यानिव श्रीधवः ॥११॥ जल्पेन श्रवणामृतेन सदने | कान्तेन सिक्तां मुदा यस्योच्चैर्घनसारवर्णकचितां नृत्यत्पदा भारतीम् । वीक्ष्य स्तम्भसमुत्थमौनमिषतो मुद्रादरिद्राद् भिया विद्राणा इव वादिनां मुखदरादेकान्तदुःस्था गिरः ॥ १२ ॥ सम्यग्दर्शनलम्भनप्रतिभुवो भव्याङ्गिनां भूयसां कीर्तिस्फूर्तिषु । सूत्रधारपदवीमासेदिवांसोऽनघाः । सौभाग्योन्नतिसाक्षिणः स्वकविभोर्लोकंपृणाः प्रोज्वला यस्याद्याप्यविलम्बिनो भुवि गुणा भ्राम्यन्ति शिष्या इव ॥ १३ ॥ इति जिनपतिमूरिस्तद्विनयो विधेयो व्यधित विवृतिमेतां पश्चलियाः सुबोधाम् । यदिह | किमपि बद्धं बुद्धिमौग्ध्यादशुद्धं तदुपकृतिधुरीणाः शोधयन्तु श्रुतज्ञाः॥१४॥ GVWINVNVVVVVVVNNNNVVVVVVVVVVVVVVVIVO
इति श्रीजिनपतिसूरिविरचितं पञ्चलिङ्ग्या विवरणं समाप्तम् ॥ GAANNNANNANNANNAMAANNNNNNNNNNNN
१ जल्पेन कथाविशेषेणालापेन च धनसारवर्णैः प्रभूतप्रधानाक्षरैः, कचितां दीपितां कर्पूरकुंकुमादिचितां च, दरः कन्दरः, मुद्रा दरिद्राः, प्रभूता निमर्यादा वा । २ गुणा ज्ञानदायः, ज्ञानादिभिः सुशिष्यैश्च, खविभोः कीर्त्यादिविस्फारणं क्रियत एव, लोकंपृणाः समस्तजगदानन्दकाः, अविलम्बिनोऽनवच्छिन्ना निरालस्याश्च । ३ विधेयः प्रतिपादितप्रतिपत्तिपरः ।
For Private and Personal Use Only

Page Navigation
1 ... 385 386 387 388 389